Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पहावृत गौतमदनेनेदं कर्म कृतमिति. नद् ज्ञात्वा क्षत्रियेण हतोऽसौ निर्णो मृत्वा नरकं गतः, विदूणस्तु ब्रातुर्मरणं श्रुत्वा वैराग्यादनशनं विधाय सौधर्मे सुरो जातः, ततश्च व्युत्वा तव गृहे स दे॥ शलनामायं तव पुत्रोऽनूत, निहूराजीवश्च नरकानिःसृत्याऽयं तव देदान्निधो वितीयः पुत्रोऽ. नूत, परं पूर्वनवे पशुपतिबालानां वियोगकरणादत्राऽपुत्रकोऽयं जातः, देशलेन च तृषार्नानां क्षुधा नां च दया कृता, तेनायं च सपुत्रको जातः। ति गुरोर्वचांसि श्रुत्वा जातजातिस्मरणो देसलो निजपूर्वनवं दृष्ट्वा सम्यक्त्वमूलं श्रा. इधर्मं च प्रतिपद्य क्रमेण च दीक्षां गृहीत्वा तपः कत्तु लग्नः, अथ स विद्याचारणमुनिननो. मार्गेण गतः, स देसलमुनिरप्यनशनं विधाय मृत्वा च प्रथम देवलोके देवो जातः, नक्तंचजीवदया जिगवर कही । जे पालें नरनारी ॥ पुत्र हुवे सूरा सबल । तेहने रंगमोकारि ॥ ॥१॥ इति देसलदेदयोः कथा समाप्ता. ॥ अथ सप्तविंशतितम प्रभोत्तरमाह माया-जो असुयं नण सुयं । सो बहिरो जायए पुरिसो ॥ ४२ ॥ व्याख्या-यः पुरुषोऽश्रुनमपि किंचिन्मया श्रुनमिति कश्रयति स पुरुषो बधिरो जायते ॥ ४॥ गां ॥G || For Private And Personal

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143