SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नंदs faaiगुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विवो जातः, नंदे च पच, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं ब्रूहि तदा नंदेन कथितं श्रस्य बालकस्य कनिष्टांगुली के चित्कारणेन चांगालेन बेदिता, तत्रयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति मया च स पुत्रत्वेन रहितोऽस्ति तत् श्रुत्वा सागरपोतेन विचारितं नूनं मुनर्वचः सत्यं जातं. इति विचार्य चिंतातुरः श्रेष्टी स्वपुरंप्रति चलितुं प्रवृत्तः, तदा नंदेन क तिं जो श्रेष्टित्रधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं filar वया विस्मृतमस्ति ? तदा श्रेष्टिनोक्तं ममैकं महगृहकार्यं स्मृतिपथमागतं ततोऽहं शीघ्रं गच्छामि, तदा नंदो जगाद, चेनवतां किंचिन्महत् शीघ्रं च करणीयं कार्य जवेतू ताई लेखं लिखित्वा ममास्य पुत्रस्य समर्पय ? स शीघ्रमेवेतो गत्वा तं लेखं जवत्पुत्रातद समर्पविष्यति श्रेष्टिनेऽपि तडुचितं अतोऽसौ लेखमेकं लिखिल्या दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा डुनं राजगृहनगरसमीपे समागतः, तस्मिन् लेखे तेन दुष्टेन पापिष्टेन श्रेष्टिना स्वपुत्रप्रतीति लिखितमासीत्, यदस्य For Private And Personal पृचावृत ॥ ३५ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy