________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पावन
३६ ॥
लेखस्य समर्पयिताप्रति त्वया निःशकमनसा विषं देयं, तस्मिन कार्ये ममाझास्ति, अश्र दा- - मनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुद्यानस्थस्मरदेवकुले स्थितः, मा.
श्रमतश्च तस्य तत्र निज्ञ समागता. इतस्तस्य सागरपोतश्रेष्टिनो विषानिधाना पुत्री वराधिनी स्मरदेवं पूजयितं तत्र समागता; स्मरदेवं च प्रषज्य यौवनावस्थाप्रादुन्नावतः सा देवं. प्रति वरं ययाचे. इतस्तया तत्र निझिदामनकस्य पाचँ निजपितृमुशंकितो लेखा दृष्टः, ह. स्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतित, अहो मनोझरूपो युवायं वर्तते, ममापि मानसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमे. व. इति विचार्य तया कजलसलाकया विषशब्दोपरिस्थं विंई विलुप्य तस्य स्थाने विषा - त्यकरोत. पुनस्तं लेखं मुयित्वा दामनकस्य पटांचले सा बबंध, ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः शीघ्रं नगरमध्ये समागत्य त लेखं श्रेष्टिपुत्रा- य समुश्दनाय दनवान. समुदत्तेन लेख वाचयित्वा विचारितं, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् विषये कोऽपि संदेहो न कार्यः, अतो मयापि तदाज्ञानुमारेणैव ।
॥ ३६॥
For Private And Personal