________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
चावल
॥३७॥
कर्नव्यं. इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः, अश्र विवाहाद् दिनक्ष्यानं- तर सागरपोतकरुपये ना वार्ना गोकुलमध्ये एक जनमुखात समागता, तेन सोऽतीवविषस्मः सन् ततो नगरंप्रति प्रस्थितः, मार्ग स मनति चिंतयति, मया यत्किचिघिीयते तत्सर्व विधिस्त्वन्या करोति; नूनमयं मदजामाता जातः, तथाप्यहं पुनरेनं व्यापादयामीति चिं. तयन स पुष्टात्मा पिंगलनामस्तस्य मातंगस्य गृहे समागत्य तंप्रत्युवाच, अरे! चांमाल ! स त्वया कथं न मारितः? सत्यं वद ? चांमालेनोक्तं नो श्रेटिन् तदा दयापरिणामवशतो मया स न व्यापादितः, अश्र पुनस्तं वालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि. अथ श्रेटिनो नो पिंगल ! अद्याहं तं दामनकं संध्याकाले मम गोत्रदेव्या आयत
ने प्रेषयिष्ये, तदा त्वया तत्र स इंतव्यः, अन संध्यासमये श्रेष्टी गृहं समागत्य तौ वधूवर7 को प्रतीदमब्रवीत, अरे युवाच्यामद्यापि किं कुलदेव्याः पूजनं न कृतं ? यत्प्रसादादयं नवतोः
संगमो जातोऽस्ति, इत्युक्त्वा पुष्पादितनाजनयुतौ तौ दंपती संध्यासमये पूजार्थ गोत्रदेव्या पायतने स मुमोच,
॥३७ ।।
For Private And Personal