________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गतौ दृष्ट्वा दहस्थित श्रेष्टिपुत्रः समुदत न छाय तौ प्रत्युक्तवान, अत्र संध्यासमये पूजावसरो नास्ति, इत्युक्त्वा तावेकांते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देव्यालये प्राविशत्, तदा संकेततस्तत्रागतेन पिंगलचकालेन ज्ञातं यत्त एवं पुरुषः समागतः, इति विचार्य तेन स श्रेष्टिपुत्रः समुइदत्तः खन व्यापादितः, चिंतितं चाद्य मया श्रेष्टिनो मनोवांबितं कार्यं विहितं प्रय क्रमेण तत्र दा दारवो जातः, सागरपोतो निजपुत्र मरणं विज्ञाय वहःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप. अकुविनिर्मिलित्वा स दामनकस्तस्य भेष्टिनो गृहादिसर्वधनस्य प्रभुश्वके, अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांबां न व्यघात; एकदा तेन कस्यचित्साधारधर्मदेशना श्रुता, देशना श्रवणानंतरं दामनकेन पृढं हे जगवन कृपां विधाय यूयं मम पूजवं कथयत ? मुनिनोक्तं जो दामनक ! श्रूणु ?
अस्मिन्नेत्र जरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुनून, एकदा तौ उद्याने गतौ तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तति
For Private And Personal
पृत्रावृ०
॥ ३८ ॥