SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम के समागत्य स्थितः, प्राचार्येग देशना दना, देशनामध्ये आचार्येण कश्रितं यो मनुष्यो मां- पडावृक्ष संनयति स बहुःखन्नामरकगामी च नवति. इति श्रुत्वा स जातसंवेगो मांसलकणस्य शपयं जग्राह, जीवरक्षायां च तत्परोऽनूत, तदादितः स कदापि जीवहिंसां नाऽकरोत. अ कियकालानंतरं तत्र कल्पांतकालोपमो दुष्कालः पतितः, सर्वे जनाश्च मांसन्नकणतत्परा जाताः, तदा सुनंदस्य नार्या तंप्रति कश्रयति, हे स्वामिन् त्वमपि नद्यास्तीरे यादि ? त. वच नदीमध्ये जालं विस्तार्य मत्स्यान गृहीत्वानय ? येनास्मत्कुटुंबस्य पोषणं नवेत्. इति तयोक्तोऽमावुवाच हे प्रिये इदं कार्य कदाप्य न करोमि, अस्मिन् कार्ये महामा हिंसा नवति, तदा तत्रार्ययोक्तं नूनं त्वं कैश्चिन्मुंडकैचितोऽसि, अतस्त्वं दूरे याहि? एवं ना या बहुशो निभ्रंबनात्सुनंदो इहे मत्स्यान निष्कासयितुं गतः, तत्राऽगाधे जले च जालं चिकेप. तत्र जालमध्ये पतितान मीनान दुःखाकुलान वीक्ष्याऽनुकंपया स तान पुनर्जल- ॥३ ॥ मध्येऽमुंचत. दिनध्यावधि तेनैवमेव कृतं, तृतीयदिनेऽप्येवं करणत एकस्य मीनस्य पदिका त्रुटिता, तद् दृष्ट्वा सुनंदोऽनीवशोकानों जातः, स्वगृहे समागत्य च स्वजनान प्रति जगाद, For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy