________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम.
पावण
।। ३४|
टके पिंगलाख्यचांडालस्य गृहे मुक्तवान, पश्चात्स स्वयमपि तस्य चांमालस्य गृहे गतः,
त त्र गत्वा तेन तं चांझालंप्रत्युक्तमदं तुभ्यं मुज्ञपंचकं दास्ये, त्वमेनं शिशुं शीघं दत्वा मां दर्शये ? इत्युक्त्वा स निजगृहं गतः, अथ स मातंगस्तं बालकं सुरूपं वीक्ष्य करणापरोऽनू. त. ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः कृतो नविष्यति ? - व्यलोन्नतो मयापीहक् कर्म नोचितं का, अतो मयाऽस्मै वालाय जीवितदानमेव देयं. इति विचार्य स चांडालः ककिया तस्थ शिशोः कनिष्टांगुली बित्वा तंप्रन्युवाच नो बाल अश्र त्वमितो पुतं पलायस्व यदि जीवितं वांवसि, अन्यथा त्वामनया कत्रिकयाऽहं व्यापादयिष्यामि. तत् श्रुत्वा वाताहतद्रुम श्व कंपमानांगः स ततः पलाय्य यस्मिन ग्रामे सागरपोतस्य गोकुलमनूत् तत्र गतः, तत्र नंदानिधानेनाऽपुत्रकेन गोकुलस्वामिना स पुत्रतया स्थापितः.
अश्र स चांडालस्तस्य कनिष्टांगुली गृहीत्वा सागरपोतस्य पाच समागत्य तं तदनि झानं दर्शितवान. तद् दृष्ट्वा सागरोऽयि स्वमनप्ति सहर्षो जातः, चिंतितवांश्च मया मुनेवीक्यं विफली कृतं; एवं स सागरपोतः सुखेन तिष्टति. अग्रान्पदा स निजगोकुले गतः, तत्र
॥ ३४ ॥
For Private And Personal