Book Title: Epigraphia Indica Vol 30
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 244
________________ • No.80) CHARTER OF VISHNUSLENA, SAMVAT 649 119 TEXT Pirst Plate 1 Svaati u*] Lahata-väga kät-paramabhattārska-Sri-bĀva-pad-anudhyāto mahālārdtäkritike mahādandanayaka-mahāpratīhāra-mahäsämanta-mahārāja-sri-Vlahughopah 2 [ku]sali [sa]rvvān=ēva gvān=rāja-rajaputra-rājasthaniy-äyuktaks-viniyuktaka-laulleka choro ddharanika-vailabdhika-chāța-bhat-ādin-anyāms-cha yathāsambadhyamánakan=idosa vikshēpa-kāriņa[h] 3 dhruv-adhikaranam cha samājñāpayaty-astu vah samviditam yathā vijñāpto-ban vanig grāmēna yath=āsmākam lõka-sangrah-anugrah-årtham=&chāra-sthiti-pátram=åtmiyati prasādīkurvvantu [l*] tan=mayā bhūta pūrvvasya 4 janapadasy-abhūta pūrvvasya cha parirakshana-sannivēšanāy=ātmiyam sthiti-pātram pra sadikritam(tam) [*yatradau tāvat-prathamam(mam) åputralam na gråhyam(hyam) II unmara-bhēdo na karaniyð rāja-purushēņa | udbhāvaka5 vyavahāro na grāhyaḥ [l*) sankayā grahaņam n=āsti purush-āparādhe stri ne grābya [*] kshēm-āgni-samutthani chhalo na grāhyaḥ [l*] svayam hrasit: karnné chhalo na grahva [I") artthi-pratyartthină vină vyavahäro na grāhyaḥ [lo] 6 åpaņē āsanasthasya chhalo na grāhyaḥ [l*) go-kakatań na grāhyam(ayam 1) samant-Amatya dūtānām=anyēshăm ch=ābhyupāgamě bayaniy-âsana-siddhânnam na dapayt-saty bröņinām ēk-āpaņako na dēyaḥ [l*) sarva-bri- . 7 ņībhiḥ khövā-dānań na dāta vyam(vyam 1) räjakala-dhikaranasya cha rāj-argghika dēya anyosham adėyä värikasys hastē nyasa ko na sthāpaniyah (1) para- vishsyat-käran-abhya gató vānija kab-para-rēshē na grāhyah [l*] 8 ävēdanakēna vinā utkțishți na grāhyā | vākpārushya-dandapārushyayot sākshitvé sani na grāhyā 1 dhēņkukaddhaka-nīladumphakās=cha vishţim na kārayitavyāḥ [l*) prapapū(ra) ka-gõpālāḥ rājagrabāpa na grābyā[b*] | grih-ā9 PANA-sthitānām mudrā-patraka-dutakaih sāhasa-varjjam-ahvänan na karaniyam(yam parēn=arth-ābhiyuktānām vāda-pratisamāsanē yajña-satra(ttra)-vivāh-adishu ahvānam na kārayēt [l*) rin-ādān-ābhilēkhita-vysvahārē 10 a-kāshtha-lõha-baddhēna kțita-pratibhuvēna(bhuvā) guptir=upāaya | vershāsu sva-vishayat bij-ārttham=āgataka-karshakāḥ svāminā na grāhyāḥ [l*] Ashādha-māsi Paushē cha drashta vyam mana-pautavam(vam )ādāne rūpakah 11 sa-pādaḥ saha dhārmmikēņa | a-savādya vyavaharataḥ bulk-ādikar cha Thány-adi pra vēsayato nishkābayato va bulkam-ashta-gunam dāpyah [lo] Petavika-värikēņa pamcha rätrakē pańchs-tātrakē kartta vyam=arggha12 nivēdanam(nam l) a-nivēdayato vinayē rūpakāḥ shad-dharmmika padaḥ [1] Uttarakulika vārikaih māna-bhānda-mēys-gatē bahir=nna ganta vyam(vyam) Uttarakalika-värikäņāmia éva karana-samnidhau Chhātrēņa trir=äghushitāna(nām) 13 nirupasthånād=vinayê rûpaka-dvayam sa-pādam saha dhårmmikēna [l*) vyavahir-abhilekhi taka-karana-sēvakasy=ā-madhyānād=ūrdhvam nirupasthitasya vinayo râpaki shat=ss pādās=saha dharmmikēna [l*) å-ma14 dhyāhnád-urdhyam-Uttara kulika-värikāņām chhalo n=āsti | arggha-vanhohenē rūpaka-insyan sa-pādam saha dharmmikēņa [l*) mudr-āpachasē vinayè rapakāḥ shatsa-papuh saha dhårmmikēņa | sthāvara-[vya]vahärē samantaiḥ From two sets of impressions preserved in the office of the Government Epigraphist for India • Better read dapayat | sarma.

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490