SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ • No.80) CHARTER OF VISHNUSLENA, SAMVAT 649 119 TEXT Pirst Plate 1 Svaati u*] Lahata-väga kät-paramabhattārska-Sri-bĀva-pad-anudhyāto mahālārdtäkritike mahādandanayaka-mahāpratīhāra-mahäsämanta-mahārāja-sri-Vlahughopah 2 [ku]sali [sa]rvvān=ēva gvān=rāja-rajaputra-rājasthaniy-äyuktaks-viniyuktaka-laulleka choro ddharanika-vailabdhika-chāța-bhat-ādin-anyāms-cha yathāsambadhyamánakan=idosa vikshēpa-kāriņa[h] 3 dhruv-adhikaranam cha samājñāpayaty-astu vah samviditam yathā vijñāpto-ban vanig grāmēna yath=āsmākam lõka-sangrah-anugrah-årtham=&chāra-sthiti-pátram=åtmiyati prasādīkurvvantu [l*] tan=mayā bhūta pūrvvasya 4 janapadasy-abhūta pūrvvasya cha parirakshana-sannivēšanāy=ātmiyam sthiti-pātram pra sadikritam(tam) [*yatradau tāvat-prathamam(mam) åputralam na gråhyam(hyam) II unmara-bhēdo na karaniyð rāja-purushēņa | udbhāvaka5 vyavahāro na grāhyaḥ [l*) sankayā grahaņam n=āsti purush-āparādhe stri ne grābya [*] kshēm-āgni-samutthani chhalo na grāhyaḥ [l*] svayam hrasit: karnné chhalo na grahva [I") artthi-pratyartthină vină vyavahäro na grāhyaḥ [lo] 6 åpaņē āsanasthasya chhalo na grāhyaḥ [l*) go-kakatań na grāhyam(ayam 1) samant-Amatya dūtānām=anyēshăm ch=ābhyupāgamě bayaniy-âsana-siddhânnam na dapayt-saty bröņinām ēk-āpaņako na dēyaḥ [l*) sarva-bri- . 7 ņībhiḥ khövā-dānań na dāta vyam(vyam 1) räjakala-dhikaranasya cha rāj-argghika dēya anyosham adėyä värikasys hastē nyasa ko na sthāpaniyah (1) para- vishsyat-käran-abhya gató vānija kab-para-rēshē na grāhyah [l*] 8 ävēdanakēna vinā utkțishți na grāhyā | vākpārushya-dandapārushyayot sākshitvé sani na grāhyā 1 dhēņkukaddhaka-nīladumphakās=cha vishţim na kārayitavyāḥ [l*) prapapū(ra) ka-gõpālāḥ rājagrabāpa na grābyā[b*] | grih-ā9 PANA-sthitānām mudrā-patraka-dutakaih sāhasa-varjjam-ahvänan na karaniyam(yam parēn=arth-ābhiyuktānām vāda-pratisamāsanē yajña-satra(ttra)-vivāh-adishu ahvānam na kārayēt [l*) rin-ādān-ābhilēkhita-vysvahārē 10 a-kāshtha-lõha-baddhēna kțita-pratibhuvēna(bhuvā) guptir=upāaya | vershāsu sva-vishayat bij-ārttham=āgataka-karshakāḥ svāminā na grāhyāḥ [l*] Ashādha-māsi Paushē cha drashta vyam mana-pautavam(vam )ādāne rūpakah 11 sa-pādaḥ saha dhārmmikēņa | a-savādya vyavaharataḥ bulk-ādikar cha Thány-adi pra vēsayato nishkābayato va bulkam-ashta-gunam dāpyah [lo] Petavika-värikēņa pamcha rätrakē pańchs-tātrakē kartta vyam=arggha12 nivēdanam(nam l) a-nivēdayato vinayē rūpakāḥ shad-dharmmika padaḥ [1] Uttarakulika vārikaih māna-bhānda-mēys-gatē bahir=nna ganta vyam(vyam) Uttarakalika-värikäņāmia éva karana-samnidhau Chhātrēņa trir=äghushitāna(nām) 13 nirupasthånād=vinayê rûpaka-dvayam sa-pādam saha dhårmmikēna [l*) vyavahir-abhilekhi taka-karana-sēvakasy=ā-madhyānād=ūrdhvam nirupasthitasya vinayo râpaki shat=ss pādās=saha dharmmikēna [l*) å-ma14 dhyāhnád-urdhyam-Uttara kulika-värikāņām chhalo n=āsti | arggha-vanhohenē rūpaka-insyan sa-pādam saha dharmmikēņa [l*) mudr-āpachasē vinayè rapakāḥ shatsa-papuh saha dhårmmikēņa | sthāvara-[vya]vahärē samantaiḥ From two sets of impressions preserved in the office of the Government Epigraphist for India • Better read dapayat | sarma.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy