SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 180 EPIGRAPHIA INDICA [Vol. XXX 15 avasitasya vinaya(yo) rūpaka-batam-asht-ottaram 100 8 [l*) samvadanē rūpakāḥ chatushpa ñchalat [l*) jayikē bhāshā phālāvano chā(cha)' rūpa ka-trayam sa-pădam(dam 1) ullambana karnna-trotanē cha vinayo rūpakah 16 saptavimsat(satiḥ) [l*) väkpărushya-daņdapārushyayöḥ vinayē rūpakāḥ shat=s8-pādāḥ [l*] kshata-darsune rupakāḥ ashțáchatvārimsat [l*) gavām taundikē vism*]lopakāḥ pamcha mahishyås-ta[d*j-dviguņam Second Plate 17 madya-bhājanasy=āvalökyē rūpakāḥ pamcha [i*) prathama-bhājanë dhārmmiskē] adhikata pasya rūpaka-dvaya[n) 8-ārdha[m*] rü 21 [l*] anäpfishţvā(chchhya) sandhayato dvitiye hani tad-dviguņam dāpyaḥ [l*) sură-kara[na)18 ayråvalokyā rūpaka-trayan dharmmikë rūpakaḥ sa-pädaḥ rāj-argghikaya madya-chaturtha dvayam 2 [l*] kāṁsya-dõsy-iyudhānām(nām) A[shā]dhi-paurņņamāsi-bharolaka-nirõdhēna graha19 paka-pravishtam bhavati I grahaņakēshu dandako n=ānusaraņiyaḥ [l*) rājakiya-gañjë Kalva pāla-värikëna chaturttha-66ți-hastēna mēya muktvā n=änyat-[li]mchit-karaniyam(yam ) nila-kuty-ādānam [D]umphakēna dəyan rūpaka-trayam rů 3 [l*] ikshu-vat-adānam rūpakāḥ dvātriṁsat rū 30 2 dhārmikē rūpaka-dvaya sa-pâdam rů 27 [l*] alla-vātasy=ātā=rddh-ādānam(nam 1) yantra-kuty AdĀdam rūpaka-trayan rũ 3 dharmmikē rūpakah 21 sa-pădah [l*) varsha-paryyushitā vanijaḥ prāvēkyam bulk-ātiyātrikaṁ na dāpaniyāḥ nairgga mikam dēyam(yam 1) bhāņda-bhšita-vahitrasya bulk-ātiyātrikē | rūpakāḥ dvadasa | rů 10 2 dharmmikë rüpakaḥ 22 Ba-padaḥ ru 17 [1*] mahish-õshtra-bharakasya rüpakāḥ pamcha sa-pādāḥ rū 57 saha dhārmmi kēna (na 1) ballvardd-adānam rüpaka-dvaya 3-årdham ru 24 dharmmikë pădah 1 [l*) gardda bha-bharak-ādānë räpakaļ 23. sa-pādaḥ rū 17 saha dhårmmikêna(ņa ) atõ=rddhëna põttalikā-sa[m]kāchitak-ādānam(nam 1) ayalambakasya vimsõpakāḥ pamcha l[l*) pala-batasya vimsõpaka-dvayam saha dhärmmi kēna(na) 1 yath-Opari-likhita24 bhāņd-ädänāt dhānyasy=ārddh-adānam(nam ) ardraka-lakatāyāḥ śulk-ātiyatrikē rūpakah 88-pādah saha dhārmmikēna(na) rũ 17 [l*) vamsa-bhrita-vahitrasya rūpakāḥ shat sa-pādāḥ saha dharmmikēna(na) rů 6 [1] [l*) 25 [ska]ndha-vähyam dhanyam sulka na pradāpayēt [l*) kaņikka-kustumbari-rājikā- prabhți tinām varrņikā-grahaņē sētikā grāhya | vivāha-yajõ-õtsava-sīmantonnayanēshu cha sulkam na pradāpayēt [l*] vara-yātrāyām 26 bulk-adi(ti)yä[tri]kė rūpakāḥ dvädala | ru 10 [l*) pattaka-dhārmmikë rüpaka-dvayam sa pådam rū 24 1) madya-vahanakasyādānē rūpakāḥ pamcharu 5 [1] dharmmikë rũpakah sa-pădab ru 17 [19] 27 kha[lla-bha]raka[sya] rūpakaḥ sa-pădaḥ saha dhārmmikēna(na) rů 17 [1] kēlāyāḥ samkå chita kasya cha ato-rddh-adānam(nam ) pada-ghatasys vimeopakāḥ pamcha saha dharmmik@na(na) | kata-madyê bidhu-chaturtha - We may also suggest chd-rüpaka Originally md was engraved for sht. The punctuation mark is unnecessary.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy