________________
[है. ५.२.४.] द्वादशः सर्गः।
६३ स तथेयुषेनाशुष आश्वदत्त द्रविणान्यनूचानकुलाय वीरः। न यथाभ्यगाद्याचितुमन्ववग्वा न यथा यर्थी नाश तदन्यगेहे २
२. वीरो दानवीरः स जयसिंहोनूचानकुलायानूचानाः साङ्गे प्रवचनेधीतिनस्तेषां वृन्दाय तथा बाहुल्येनाशु यात्रायाः प्रागेव द्रविणान्यदत्त । यतोनाशुषे व्रतनिष्ठत्वाद्यत्र तत्रं शूद्रादिगृहेभुक्तवते निस्वत्वाद्भोजनरहिताय वा । तथेयुपे याचितुं दूरदेशादागताय । यथा तदनूचानकुलमन्यगेहे जयसिंहगेहादन्यस्मिनं गेहे याचितुं नाभ्यगात् । यथान्यगेहे याचितुं नान्ववग्वा देहीति नावोचच्च यथान्यगेहे नाश वो नाभुक्त च ॥
ईयुषे । अनाशुषे । अनूचान । इत्येते "वेयिवदू." [३] इत्यादिना वा निपात्याः ॥ वावचनात्पक्षेद्यतन्यादयोपि । अभ्यगात् । नाश । अन्ववक् ॥ ऋषयोन्यदाभ्येत्य तमित्यवोचनगमाम या यासु पयांस्यपाम । निरभुक्ष्महि ह्योद्य च यातुधाना उपर्दुद्रुवुस्तास्तव सत्रशालाः॥३॥
३. अन्यदा ऋषयस्तं जयसिंहमभ्येत्येतीदमवोचैन् । यथा राजस्ताः सत्रशालाः सत्राय सदादानाय गृहाणि यातुधाना राक्षसा उपदुद्रुवुर्बभर्या वयमगमाम तथा यासु वयं पयांसि दुग्धान्यपाम
१एनांशु. २ डी वीराः । न. ३ ए मन्नव. डी मन्वेव. ४ डी था श्र त°. ५ ए नाच त°. सी नाशु त?. ६ बी निरुभु. ७ सी दुदुवु. ८ ए सी डी त्रसाला:.
१ ए सी डी र: ज. २ ए °लाद्यानूनाचाना सा. ३ सी नूचामासा. डी नूनावा सा. ४ बी याञ्चायाः. ५ बी व सूद्रा०. ६ बी निश्वत्वा. ७ ए तथोयु. ८ डी दूरेदे. ९ बी °न् गृहे . १० ए नाशिवानाभु० ११ डी शचाशवन्वाभु. १२ सी वान्नाभु. १३ डी °चत् । य०. १४ ए सी डी सालाः. १५ ए दुदुई०. सी दुदुवु. १६ ए वर्ष प०.