Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 656
________________ ६४५ सुगुरोस्तस्यादेशात्स कर्णकर्णोत्सवं विवृतिमेताम् । स्वमतिविभवानुसारान्मुनिय॑धादयतिलकगणिः ॥ ११ ॥ आम्रांती सर्व विद्यास्वविकलकविताकेलिकेलीनिवास(सः) कीया (र्त्य?)कवेः पारदश्वा त्रिभुवनजनतोपक्रियास्वात्तदीक्षः । निःशेषग्रन्थसाथै मम गुरुरिह तु याश्रयेतिप्रकामं टीकामेतां स लक्ष्मीतिलककविरविः शोधयामास सम्यक् ॥१२॥ अंग्ये द्वादशभित्रयोदशशते श्रीविक्रमाब्देष्वियं श्रीप्रह्लादनपत्तने शुभदिने दीपोत्सवेपूर्यत । मेधामान्धमदात्कथंचिदिह यच्चायुक्तमुक्तं मया शोध्यं स्वल्पमतौ प्रसद्य मयि तनिर्मसँरै धिरे(रैः) ॥१३॥ सप्तदश सहस्राणि श्लोकाः पञ्च शतानि च । चतुःसप्ततिरप्यस्या वृत्तेर्मानं विनिश्चितम् ॥ १४ ॥ प्रक्रीडत्परिमाद्यदङ्गिसुभगा श्रीभूर्भुवःस्वस्त्रयी सर्वेषां परमेष्ठिनां सितयशोभिद्योतिता सर्वतः । यावदीपमहोत्सवं प्रविभृते तेषां प्रतापोज्वल हीपैस्ताव दियं करोतु विवृतिः प्राज्यं सुराज्यं भुवि ॥ १५ ॥ १ सी शात्स्यक. २ सी नाता स. ३ सी अग्रे द्वा. ४ सी सरे। स'. ५ ए°नां शत. ६ ए तापव. ७ सी राज्ये भु.

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674