Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 655
________________ ६४४ केनाप्यस्खलितप्रतापगरुडो यम्य त्रिलोक्यां स्फुरं खोटं बोटमपास्यति श्रितवतां विनाहिपाशान्क्षणात् ॥ ५॥ तत्पेठेचलचूलिकाञ्चलमलंचक्रेप्टवोपि स __ श्रीसान्द्रो जिनचण्डसूरिसुगुरुः कण्टीरवाभोपमः । यं लोकोत्तररूपसंपदमपेक्ष्य स्वं पुलिन्दोपमं मन्वानो नु दधौ स्मरस्तदुचितांश्चापं शरान्पञ्च च ॥ ६ ॥ आरुह्य क्षितिभृत्समाचतुरिकां निर्जित्य दुर्वादिन स्तेजोग्नौ ज्वलिते लसत्यनुदिशं नादे यशोदुन्दुभेः । पाणौकृत्य जयश्रियो गुरुमहैर्यः सा(शा?)रदां मातरं पृथ्वी चोन्मुदितां व्यधाजिनपतिः सूरिः स जज्ञे ततः ॥७॥ प्रासादोत्तमतुङ्गशृङ्गसुभगं पर्यष्करोत्तत्पदं' ___ श्रीमान्सूरिजिनेश्वरोत्र भगवान्गाङ्गेयकुम्भप्रभः । माधुर्यातिशयश्रिया निरुपमा यद्वाचमन्वहतो नूनं सापि सिता मुधा च लवणं वारीव चोत्तारणाम् ॥ ८॥ या रूपातिशयाद्विदूषकमिवानङ्गं हसत्यञ्जसा ___ सौम्यत्वान्नु ददाति लेक्ष्ममिषतः पत्रावलम्वं विधौ । नानासिद्धिरमाद्भुतात्करकजान्जित्वैव लक्ष्म्याश्रितं पद्मं वात्ततृणाननं वितनुते मन्ये मृणालच्दलान ॥ ९ ॥ सूरिजिनरत्न इह बुद्धिसागरः सुधी रमरकीर्तिः कविः पूर्णकलशो बुधः । ज्ञौ प्रबोधेन्दुगणिलक्ष्मितिलको प्रमो दादिमूल्दयो यद्विनेयोत्तमाः ॥ १० ॥ १ सी पट्टां व. २ सी हैर्यच्छार. ३ सी व्यध्याग्जि. ४ सी दं धीमा'. ५ सी लक्ष्म्यमि'. ६ सी लक्ष्म्युझितं. ७ सी लमो बु. ८ सी त्तमा । सु.

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674