Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 654
________________ ६४३ संपूर्ण चेदं व्याश्रयमहाकाव्यं तत्संपूर्णा च तद्वृत्तिरपीतिं शुभमस्तु ।। नमः श्रीपार्श्वनाथ जिनदत्तगुरुपादपद्मेभ्यः । प्रसीदन्तु जिने - श्वरसूरिगुरुपादाः | सदा प्रमत्यै तत्रभवत्यै सरस्वत्यै नमोस्त्वति ॥ श्री चान्द्रे विपुले कुलेतिविमले श्रीवर्धमानाभिधाचार्येन्द्रस्य जिनेवरोन्तिपदभूत्सूरिर्द्विजानां पतिः । श्रीमद्दुर्लभराजसंसदि वसत्यध्वानमुद्द्योत्य यः साधून्साधुविहारिणो व्यरचयच्छ्रीगुर्जरात्रानौ ॥ १ ॥ संवेगरङ्गशालां सुधाप्रपां त्वकृत शिवपथिकहेतोः । 'योन्तःसिद्धिपथं तत्पदे (हे ?) स जिनचन्द्रसूरिमदेत् ॥ २ ॥ तत्पदेभयदेवसूरिरभवद्यः पार्श्व कल्पद्रुमं सच्छायं श्रितदत्तवाञ्छितफलं श्रीस्तम्भनेरोपयन । जन्तूनां हितहेतवेत्र सुघटीर्थैः सदोद्रसैः संपूर्णाश्वनवाङ्गवृत्तिसरसीः श्रेयोर्थसोच्यतः ॥ ३ ॥ तच्छिष्यो जिनवल्लभो गुरुरभाचारित्रपावित्र्यतः सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः । 99 सिद्धाकर्पणमन्त्रको न्वखिलसद्विद्याभिरालिङ्गनात् कीर्त्या सर्वगया प्रसाधितनभोयानाग्र्यैविद्यो ध्रुवम् ॥ ४ ॥ तत्पट्टाम्बरसूरडम्बरधेरैः कृष्णद्युतिदैवतैः सेव्यः श्रीजिनदत्तसूरिरविभः प्रायां युगाप्रीयताम् । १ सी 'ति । न'. • रिणे व्य. एस. स्वस्थि. ૪ ५ ए शालायां सु. ९ सी 'जीवन'. १२ सी ध्यपियो'. २ सी नाधाय श्रीजि . ३ सी ६ सी योन्तिसिद्ध '. १० सी सूच्यात । तँ. १३ सी हारणो. ४ ए ७ सी 'तहत '. ११ सी को घर कृ°. १४ सी 'रिभविभ प्रा.

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674