Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 652
________________ [ह. ७. ४. १०२.] वंशः सर्गः । ६४१ श्रयो भवति समर्थानां पदानां स्यादित्यर्थः । तथा नृपः कुमारपाल: सदा समर्थः सर्वशक्तिसंपद्भिः शक्तोभवत् । शब्दश्लेषेणोपमा । केषु सत्सु । ऋषिपु । किंभूतेषु । आघोपत्सु भैमेले कोत्तरैविनयादिगुणैरवदातै तहृदयत्वेनाशिपो ददत्सु । कथमित्याह । हे भूपता३इ भूपते आयुष्मान्भव युष्मान्भो अभिवादय इति कुमारपालाभिवादोत्र गम्यः । "अस्त्रीशूद्र" [७- ४. १०१ ] इत्यादिना प्रत्यभिवादेन प्लुतः । तथा हे सुबुद्धा३य् सुबुद्धे शान्त्या३ इन्द्रियजयेन कृत्व(३नप्यजय३: । सर्वत्रात्र "प्रश्ने च." [ ७. ४. ९८ ] इत्यादिना प्लुतः। तत्तस्मात्केनाप्यजेयानामन्तरङ्गद्विषामपि जयाद्धेतोहे जिष्णा३व् जिष्णो ऊर्ज जगत्रयेपि बलिष्ठो भव । विकल्पेन [य]न्ताभुरादय इति मताश्रयणान्नात्र णिच् । तथा हे ऐ४न्दवे अत्राणन्तायूनीज् । हे सोमवंश्य तथा हे चौ४लुक्य. चूडामणे जगद्रक्षायै चिरं जय । तथा क्ष्मानृण्यीकरणानिज संवत्सरं प्रवर्तयं च । पृथ्वीमनृणीकुर्वन्हि निजनाम्ना संवत्सरं प्रवर्तयतीति स्थितिरिति ॥ प्रश्ने । सोमेट्पुरी३मकलय३[:] सुमताइ । आप३: साधाउ । तत्र३अभू३वरकुमारविहार[चैत्य] दृष्ट्या३इ । गूर्जरपुरे३ अगम३[] पृथा३उ ॥ अायाम् । भक्तोसि साधा३उ ॥ विचारे । ततो वसामि गिरा३उ किं ते पुरि ॥ प्रत्यभिवादे । आयुष्मान् भव भूपता३इ । अत्र "प्रश्नार्चा०" [१०२] इत्यादिना संधियोग्यस्य संध्यक्षरस्य प्लुतो भवन्नाकार इदुत्परः प्लुतो भवति । स च प्रत्यासाया एकारैकारयोरिकारपर ओकारौकारयोरुकारपर इति ॥ -... --.--. - - - - - - - -~-~~~------ - १एदा सदा स'. २ सी त्यै च. ३ सी जिष्णो. ४ सी वेति. ५.सी नृणीक. ६ सी यस्व । पृथिवीम'. ७ सी गिरौ३उत किं. ८५° काररै'.

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674