Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 651
________________ ६४० व्याश्रयमहाकाव्ये [कुमारपाल: रयोनिरुपम रामणीयकमुक्तम् । सर्वत्र "प्रश्ने च प्रतिपदम्" [७.४. ९८] इति लुतः ॥ भक्तोसि साधा३उ ततो वसामि गिरा३उ किं ते पुरि शंभुनेति । खमे निदिष्टः क्षितिपः कुमार पालेश्वराख्यायतनं *व्यधत्त ॥ १०१॥ १०१. क्षितिपो भैमिरणहिलपुरे कुमारपालेश्वराख्यायतनं व्यधत्ताकारयत् । यतः स्वप्ने शंभुना निदिष्ट आज्ञप्तः । कथमित्याह । हे साधा३उ अत्र “दूराद" [ ७. ४. ९९ ] इत्यादिना प्लुतः। हे साधो कुमारपालासि त्वं मयि भक्तस्ततस्तस्माद्धेतोः किं गिरा३उ । अत्र "विचारे पूर्वस्य" [ ७. ४. ९५ ] इति प्लुतः । गिरौ. हिमवति स्फटिकाचले वा स्वाश्रये वसामि किं वा ते पुरि वसामि त्वद्भक्तिविशेष8तहृदयोहं स्वाश्रयं गिरि(रिं) मुक्त्वाणहिलपुरे वस्तुमिच्छामीति तात्पयार्थ इति ॥ उपजातिः ॥ आयुष्मान्भव भूपता३३ अजय३[:] शान्त्या३ सुबुद्धा३युषी[३] जिष्णाश्र्ज तदैन्दवे जय चिरं चौटलुक्यचूडामणे । क्ष्मानृण्यीकरणात्प्रवर्तय निज संवत्सरं चेत्यृषि वाघोपत्सु सदा नृपः पदविधिद्वत्समर्थोभवत् ॥१०२॥ १०२. यद्वद्यथा पदविधिः पदसंबन्धी विधिः सदा समर्थपदा १ ए धत्ताका. २ ए रं चो४लु. १ वी मं रम. २ ए सी ति पाद'. ३ सी ना इति आ. ४ ए प्लुतो सा'. ५ सी जाति । आ. * इत उत्तराणि बी पुस्तकपत्राणि न लब्धानि.

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674