Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
६०८ व्याश्रयमहाकाव्ये
[कुमारपालः] अस्थवीय इह सोस्थविष्टधीः क्षोदयद्यवयदन्ययौवतम् । क्षेपयच्च दवयनजीजनत्योपमं मयि यविष्ठ आत्मजम् ॥६२॥
६२. स यविष्ठोतियुवा मत्पतिरिह देशे वसन् स्वोपममात्मतुल्यमात्मजं मय्यजीजनन् । कीदृक्सन् । अस्थविष्ठधीरस्थूलबुद्धिः । दीर्घदर्शीत्यर्थः । अत एवान्ययौवतं दवयन्दूरीकुर्वन् । परदारसङ्गं वर्जयन्नित्यर्थः । कीदृशम् । अस्थवीयः कृशाङ्गम् । रूपपात्रमित्यर्थः । तथा क्षोदयद्यवयत्क्षेपयञ्चासतीत्वेन क्षुद्रान्नटविटादीन्यूनस्तरुणान्क्षिप्रांश्च सोद्यमानाचक्षाणम् ॥ रथोद्धता ॥
अक्षोदीयानहसिष्ठहर्षो विदधे क्षेपीयो महोत्सवं सः। इसिमक्षोदिमशातनं इसीयःक्षोदिष्ठानामप्यथार्थदानैः ६३
६३. अथ पुत्रजन्मानन्तरं स मत्पतिः क्षेपीयोतिक्षिप्रं महोत्सवं विदघे । कीदृशम् । हसीयःक्षोदिष्ठानामपि हसीयांसोतिहस्वा इ(अ)तिलघवोतिदरिद्रा इत्यर्थः । तथा क्षोदिष्ठा अतिक्षुद्रा अतिनृशंसा व्याधादयो द्वन्द्वे तेषामपि । आसतां ह्रस्वमात्राः क्षुद्रमात्राश्चेत्यप्यर्थः । अर्थदानै सिमक्षोदिमशातनं द्रव्यम्यातिबहोर्दानादतिदरिद्राणामप्यतिनृशंसानामपि च दरिद्रत्वनृशंसत्वयोर्विनाशकमित्यर्थः । यतः । कीदृक्सः । क्षुद्रो दरिद्रः कृपणश्चात्यन्तं क्षुद्रः क्षोदीयान्न तथा । ईश्वर उदारश्चेत्यर्थः । तथाहसिष्ठहर्षो गुरुतमानन्दः ॥ औपच्छन्दसकापरान्तिका ॥ स्थूलयामि युवयामि शिशुं क्षेपिष्ठमित्यहसिताशयवृत्तिः । क्षेपिमोपनतसत्पयसिष्ठत्वाभ्यदूरयमहं न हि पुत्रम् ॥ ६४ ॥
१एम हि.
१ सी "त्मजमजी'. २५ बुद्धिदी'. सी 'बुद्धिरदी'. ३ बी वक्षेप. ४ सीनतट'.. ५ बी सी स्वाति'. ६५ °ति द. ७बी वर्षः.

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674