Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 635
________________ ६२४ व्याश्रयमहाकाव्ये [ कुमारपालः ] पदोर्मध्ये का मृत्यु हेतुर्विपदभूदित्यर्थः । एवंप्रकारेण जनतावाचि लोकस्य प्रश्नवाक्ये सतिं तयोर्विपैस्म (स्म) रणेन मॉ स्म रोदी: ॥ कतमा कतमानयोर्विभूतिः कतमन्निद्भुतमीश्वरत्वमस्ति । कतमत्कतमत्प्रकाशमेवं न खलु प्रक्ष्यति पुत्रि राजेना त्वाम् ||८१ ॥ । ८१. स्पष्टम् । किं त्वनयोस्त्वत्पतिपुत्रयोः कतमा कतमा विभूति - रग्निं किं रत्नसंबन्धकृतोत स्वर्णरूपादिसंवन्धकृत होस्विदुभयसंवन्धकुंतेत्यर्थः । निद्भुतं गुनं निधांनीकृतमित्यर्थः । ईश्वरत्वमैर्श्वर्यं विभूतिरित्यर्थः । राजना राजपुरुषः ॥ नमो नमः । ज्येष्ठं ज्येष्टमनु प्रसादयर्थीत् । इत्यत्र " आधिक्य ० " [ ७५ ] इत्यादिना द्विरुक्तिः ॥ त्वदीयसून्वोः कतरा कतरा विपत् । कतमा कतमानयोर्विभूतिः । अत्र “डतर०” [ ७६ ] इत्यादिना द्विरुतिः ॥ स्रीग्रहणं किम् । अनयोः कतमदीश्वरस्वम् ॥ केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । अनयोः कतमत्कतमदीश्वरत्वम् ॥ प्रथमं प्रथमं पुत्रि मा स्म भुक्थाः पूर्वं पूर्वं भोजयेर्गुरूंस्त्वम् । अनुपोपश्वमायुरभ्यतीयाः प्रप्रशमं संसंश्रयत्य (न्त्य) खण्डम् ॥ ८२ ॥ ८२. हे पुत्रि प्रथमं प्रथमं गुरुभ्यः पूर्वतरं त्वं मा स्म भुक्थाः किंतु पूर्वं पूर्वं स्वस्नात्पूर्वतरं गुरून्भोजये राजोपद्रवाभावेन प्रभूतं २ ए 'जयो. ३ सी गुरूत्व'. १३ १ एत्व. १ सी 'डोमध्ये. ५ एन्ति के र'. ९ सी धानी'. १३ सीतं त्वं ध. २ ए "जनिता". ३ सी पश्मर'. ७ सी कृत्येत्य. ११ सी धिक इ. ६ ए 'होश्विदु'. १० एवयं वि.. ४ सी 'मा रो. ८ ए "निधन". १२ सी गुरु: पूर्व मा.

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674