Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 633
________________ ६२२ व्याश्रयमहाकाव्ये [कुमारपाल: - - ७७. तदा सा स्त्री अगे वृक्षे स्वमुल्लम्बयितुं प्रवृत्ता । कीहक्सती। जल्पन्ती । किमित्याह । अपुत्रः सन्यो मृतस्तस्यार्थ नृपो गृहातीति हेतोरर्थेपि धनेपि विषये नास्था न ममाशास्ति । तस्मादयि हे महापुरुष मद्धेतुका तवापि काप्यापन्मा स्म भूदिति त्वं गच्छ गच्छ । तथा कोपि श्रोष्यतीति मा जल्प मा जल्पेति ॥ गच्छ गच्छ । मा जल्प मा जल्प । इत्यत्र "असकृत्संभ्रमे" [२] इति पदस्य वाक्यस्य च द्विरुक्तिः ॥ उपजाति(तिः)॥ आच्छिन्द्राच्छिन्द्धीत्याच्छिदत्पांशमसाः शोचं शोचं तामित्यवोचच्च भूपः। राजायं तेथें न ग्रहीता ग्रहीता स्तोकं स्तोकं श्रद्धीयतां मद्वचोपि ॥ ७८ ॥ ७८. स्पष्टम् । किं तु पाशं गलबन्धनवस्त्रमाच्छिन्द्ध्याच्छिन्द्धीत्याच्छिदत् । भृशं वलात्कारेणोद्दालितवान् । शोचं शोचमभीक्ष्णं स्वं निदि(न्दि)त्वेत्यर्थः । अयमत्रत्यो राजा । अथ चायं प्रत्यक्षो मल्लक्षणो राजेत्यपि राज्ञा व्यजितम् । न ग्रहीता ग्रहीताविच्छेदेन सदा न ग्रहीध्यति ॥ वैश्वदेवी छन्दः॥ कुरुते कुरुतेतमां दयां यन्नृपतिर्मोक्ष्यति तत्परामुवित्तम् । स्थेयाः पतिपुत्रयोः प्रदातुं पयमः पुत्रि घटं घटं हि नित्यम् ॥७९॥ ७९. यद्यस्मान्नृपतिरत्रत्यो राजा सकलपृथ्व्याममार्याघोषणाकारिवायां [कुरुते] कुरुतेतमां भृशमभीक्ष्णमविच्छेदेन वात्यन्तं कुरुते । १ए 'त्पाशोम'. २ सी पि । पेशं. ३ ए पुत्र . १५ वि ना. २ए मनाशा. ३ सी मास्थास्ति'. ४ एका का तवापि क्याप्या. ५५ कोप्य ओ. ६सी बी। कु. .एलादयां.

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674