Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ हैं. ७.४.७२.] विंशः सर्गः। 'विशे । अत्र "विंशतेस्तेर्डिति" [६७ ] इति तेल्छ ।
दक्ष । दाक्षि ॥ चूडा । चौडि । बाह्नादित्वादिञ् ॥ इवर्ण । सांकृत्य । गर्गादित्वाद्यञ् ॥ दुली । दौलेय । “द्विस्वरादनद्याः" [ ६. १.७१] इत्येयण् । अत्र "भवर्णवर्णस्य" [ ६८ ] ईत्यवर्णेवर्णयोर्लुक् ॥
कामण्डलेयः । देवीविवक्षायां "न्यायूङः" [ ६. १. ७० ] इत्येयण् । गविं तु "चतुष्पादयः" [६. १. ८३] इत्येयञ् । जाम्बेय । इत्यत्र "अकदू." [६९ ] इत्यादिनोवर्णस्य लुक् ॥ अकद्रूपाण्डोरिति किम् । कावेया । शुभ्रा. दित्वादेयण [६. १. ७३]। पाण्डवेय ॥
बाभ्रव्य । इत्यत्र “अस्वयंभुवो" [ ७० ] इत्यवू । अम्वयंभुव इति किम् । स्वायंभुवम् ॥
ऋवर्ण । मातृक ॥ उ[*वर्ण । शाबरजम्बुकम् ॥ दोस्। दौकः ॥ इस् । सापिष्कः ॥ उस् । धानुष्क । त् । शाकृषकी । अत्र "ऋवर्ण."[७१ ] इत्या. दिनेकस्येतो लुछ ॥ शश्वदकस्मात्प्रतिषेधः किम् । शाश्वतिकी । “वांकाले. भ्यः" [ ६. ३. ८० ] इताकण् । आकस्मिकम् । अध्यात्मादित्वादि. कम् [ ६. ३.७८ ] शालिनी ॥ अर्थ नृपो पुत्रमृतस्य गृह्णात्यर्थेपि नास्थेत्ययि गच्छ गच्छ । मा जल्प मा जल्प तवेति जल्पनत्यगे स्वमुल्लम्बयितुं प्रवृत्ता ॥७७॥
१ ए °यितुं प्रवृत्ता । की.
१ ए विश अं. २ बी सी स्टेडिति'. ३९ ति स्तेनु'. सी तिनु'. ४ ए °चूड । चौ. ५ एणयोलुक्. ६ सी इवण'. ७ ए सी वि च. ८ वी सी द्रयः एएय'. ९एम् । शु. १० ए वी । शु. ११ सी "वेयः । बा. १२ सी भ्रव । ६. १३ ए त्र स्व. १४ बी अश्वयं . १५ एस् । दोवः । इ. १६ एपिष्टः । उ. सी 'पिक । उ. १७ ए 'नुष्य । त्. १८ सी कृत्तिकी । अ. १९ ए शास्वति'.
* बी पुस्तके ९३ तमपघटीकास्थधनुचिहपर्यन्तं पत्राणि न सन्ति.
-
-
-
-
-

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674