Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 631
________________ ६२०, व्याश्रयमहाकाव्ये [कुमारपालः गौर्जम्बूस्तस्या अपत्यं चतुष्पाद्य एयत्रि [६. १.८३] जाम्बवेयो बाभ्रव्यश्च ऋषी बलविद्वत्त्वादिना तैर्निभस्तुल्यः। किं कृत्वा ययौ । मातुरागतो मातृको यः स्नेहः स एव संततं प्रवाहित्वानदी तां विलढ्यावगणय्येत्यर्थः। ग्था कश्चिनंदी मार्गसिन्धुं विलक्ष्य शबरजम्बां देशे भवम् “उवर्णात्" [ ६. ३. ३९] ईतीकणि शावरंजम्बुकं ग्रामं याति ॥ उपजाति(तिः)। अब्धौ दौष्कोध(ध्व)न्यधानुष्कसार्पि को यद्वद्वाकस्मिकं याति नाशम् । शाकृत्क्येपोशाश्वतिक्यङ्गयष्टि स्तद्वतिक तां धारयिष्याम्यनाथा ॥ ७६ ॥ . ७६. यद्वद्या दौको दो| तरन्नरोब्धेर्दोभ्या तरीतुमशक्यत्वादब्धावाकस्मिकमकस्माद्भवं नाशं याति विनश्यति । यथा वाधानुष्को न धनुःप्रहरणो यः सापिष्कः सपिप्पण्यः स धनुःप्रहरणाभावात्सर्पिःसद्भावाच सर्पिलुण्टनाय निःशङ्कं चौरपातेनाध्वन्याकस्मिकं नाशं याति तद्वत् । तथा शात्की शकृता विष्ठया संसृष्टैषा प्रत्यक्षाङ्गयष्टिरांकस्मिकं नाशं याति । यतोशाश्वतिक्यशाश्वती तस्मात्तां विनश्वरीमनयष्टिमनाथा पतिपुत्ररहिता सत्यहं किं धारयिष्यामि नैवेत्यर्थः ॥ १ सी धौ दोको'. २ ए दौष्वोध'. ३ ए पिषो य. ४ ए पाश्वाश्वतिकि. ५ ए दकिं ता धा. ६ सी त्कि ता धा. १ ए गौजम्बू. २ बी म्बू तस्या'. ३ सी स्याप. ४ ए सी नदी मा'. ५ सीर्णादिकण् इ. ६ ए इक. ७ ए रजाम्बु. ८ ए था दोष्वो दो'. ९ बी दौष्कौ दोभ्या तरी . सी दौा त'. १० ए रोब्धदोभ्या ततरी . ११ सी यः सपिं . . १२ बी पिष्क स. १३ ए सर्पिलुण्ट. सी त्सर्पिस. १४ बी पिलुण्ट'. १५ सी लुटना. १६ सी कृतिकी श. १७ ए सृष्टा प्र. १८ बी कश्मिकं. १९ बी शास्ववी.

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674