Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 647
________________ ब्याश्रयमहाकाव्ये [कुमारपालः] सोमेशवेश्माहमुच्चैरतिशयेनागच्छ ३म् । तथा तत्सोमेशवेश्मोच्चैरपश्यम् । अदोपि सोमेशवेश्मापि विशीर्णमुद्भियताम् ।। प्रभे। सोमेशवेश्म३ अगम३[:] अपश्यस्तत् ॥ प्रभाख्याने । एत३. दगच्छ३म् तदपश्यम् । अत्र " प्रश्ने च० " [ ९८] इत्यादिना वा प्लुतः ॥ उपजातिः॥ राजाज्ञयाथ सचिवो न्यगदत्वकानि त्यागच्छ भोः कपिलक३ बजे दे३वदत्त । उत्तिष्ट क्लुप्तशिख साधय कृष्णमि(३)त्र केदारसोमशिरसोर्भवने विधध्वम् ॥ ९५ ॥ ९५. स्पष्टम् । किं त्वागच्छ मर्द्वचःश्रवणाद्यर्थ मत्समीपमायाहि । साधयामुकं किंचित्कार्य निष्पादय ततो यूयं सर्वेपि मिलित्वा केदारसोमशिरसोः केदारसोमनाथयोर्भवने विधध्वं निष्पादयध्वम् ॥ वसन्ततिलका ॥ नम कपिलक मत्रिशासनं त्वं प्रतिशृणु क्लुप्तशिख त्वमप्यदो भोः। विभृहि शिरसि देवद(३)त्तशीघ्रं मिथ इति तेप्रणिगद्य तत्र जग्मुः९६ ९६. स्पष्टम् । किं तु नम शिरो नमयित्वाङ्गीकुर्वित्यर्थः । प्रतिशृण्वङ्गीकुरु । अदो मत्रिशासनम् । शिरसि विभृहि शिरस्यञ्जलिं बवा मन्त्रिशासनं प्रतीच्छेत्यर्थः । तत्र केदारसोमनाथौ यत्र स्तः ॥ १ ए सी रावा. २ ए ज३ दे'. ३ ए बी देव. ४ सी °ष्ण३ मि. ५ ए सी विदध्व'. १सी मेचे. २ बी इम३ आगमः३ . ३ सीतः। रा. ४ ए सी दच. ५ए यश्च । व. ६५: । के. ७ ५ °नायो य.

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674