Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 646
________________ [है...४.९८.] विंशः सर्गः।। ६३५ हरो वेति देवताद्वयविषयसंशयप्रकारेणेच्छन्तस्तं केदारं शीर्ण भममागारं यस्य तं शीर्णागारं लोकेभ्योनाशृणो बुधो वा चरै ज्ञासी यत्त्वं तद्वेश्म तदाक्षतं प्रवरं वात्थेत्यर्थः । इति नृपप्रभेमात्यो हे राजन् हि स्फुटं तं शीर्णागारमेश्रौषं प्रावेदं चाधुनाहमपि श्रुतवाञातवांश्चेत्यर्थः । इत्युदित्वा प्रत्युत्तरमुक्त्वा राजानमूचे ॥ स्रष्टा नु३ शंभुर्नु । इत्यत्र "विचारे पूर्वस्य" [ ९५ ] इति प्लुतो वा ॥ ओ३म् अष्टारम् ओ३म्(ओम्!) शंभुम् । इत्यत्र "ओमः प्रारम्भे" [९६] इति लुतो वा ॥ शीर्णागारं तं नाशृणोनाबुधो वा अनौषं हिं'३ प्रावेदं हि । इत्यत्र-"हेः प्रश्नः" [ ९७ ] इत्यादिना हेः प्लुतो वा ॥ वैश्वदेवी छन्दः ॥ मत्री यदूचे तदाह । सोमेशवेश्म३ अगम[:] अपश्य स्तदित्यथोचे नृपतिः पुनस्तम् । एत३दगच्छ३न्तदपश्यमुच्चै मंत्रिन्नदोप्युद्भियतां विशीर्णम् ॥ ९४ ॥ ९४. हे राजंस्त्वं सोमेशवेश्म३ सोमनाथभवनं यात्रार्थमगम३स्तथा तत्सोमेशवेश्मापश्य इति मन्यूच इति संबन्धः । अथामात्यस्यैव भणनानन्तरं प्रत्युत्तरयत्नृपतिः पुनस्तममात्यमूचे । यथा हे मत्रिनेत३ १ ए सोमोशवेश्मः३ अप. २ सी म म'. ३ सी च्छ३स्तद'. १ सी पयशंश. २ ए°मारं. ३ ए °भ्यो वा ना. ४ सी वावेत्य. .ए°मश्रोपं. ६ ए वा। शी". ७सी हि प्रा. ८ एशवोश्म. ९बी 'र्धमागमत् । स्त. १०एवेश्म प. ११ए त्यस्येवं.

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674