SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ [है...४.९८.] विंशः सर्गः।। ६३५ हरो वेति देवताद्वयविषयसंशयप्रकारेणेच्छन्तस्तं केदारं शीर्ण भममागारं यस्य तं शीर्णागारं लोकेभ्योनाशृणो बुधो वा चरै ज्ञासी यत्त्वं तद्वेश्म तदाक्षतं प्रवरं वात्थेत्यर्थः । इति नृपप्रभेमात्यो हे राजन् हि स्फुटं तं शीर्णागारमेश्रौषं प्रावेदं चाधुनाहमपि श्रुतवाञातवांश्चेत्यर्थः । इत्युदित्वा प्रत्युत्तरमुक्त्वा राजानमूचे ॥ स्रष्टा नु३ शंभुर्नु । इत्यत्र "विचारे पूर्वस्य" [ ९५ ] इति प्लुतो वा ॥ ओ३म् अष्टारम् ओ३म्(ओम्!) शंभुम् । इत्यत्र "ओमः प्रारम्भे" [९६] इति लुतो वा ॥ शीर्णागारं तं नाशृणोनाबुधो वा अनौषं हिं'३ प्रावेदं हि । इत्यत्र-"हेः प्रश्नः" [ ९७ ] इत्यादिना हेः प्लुतो वा ॥ वैश्वदेवी छन्दः ॥ मत्री यदूचे तदाह । सोमेशवेश्म३ अगम[:] अपश्य स्तदित्यथोचे नृपतिः पुनस्तम् । एत३दगच्छ३न्तदपश्यमुच्चै मंत्रिन्नदोप्युद्भियतां विशीर्णम् ॥ ९४ ॥ ९४. हे राजंस्त्वं सोमेशवेश्म३ सोमनाथभवनं यात्रार्थमगम३स्तथा तत्सोमेशवेश्मापश्य इति मन्यूच इति संबन्धः । अथामात्यस्यैव भणनानन्तरं प्रत्युत्तरयत्नृपतिः पुनस्तममात्यमूचे । यथा हे मत्रिनेत३ १ ए सोमोशवेश्मः३ अप. २ सी म म'. ३ सी च्छ३स्तद'. १ सी पयशंश. २ ए°मारं. ३ ए °भ्यो वा ना. ४ सी वावेत्य. .ए°मश्रोपं. ६ ए वा। शी". ७सी हि प्रा. ८ एशवोश्म. ९बी 'र्धमागमत् । स्त. १०एवेश्म प. ११ए त्यस्येवं.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy