________________
६३४
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
अङ्ग कूज३ । भङ्गोत्कृजानुभवेसि फलम् । पाप पाप । इत्यत्र "त्यादेः०"
[ ९१] इत्यादिना वा लुतः ॥
क्षिया भाचार्रेभ्रेषः । तत्र स्वयं वेश्म यासि ३ । देवं खण्डालयमकलयः । सनन्यासे । खण्डालये देव आस्ते ॥ भाशिषि । प्रायश्चित्तं देवोपदिश्य (३)क्रियां च । तच्चाचर्यासं तद्विशेषं च ॥ प्रेषे । कारूंश्व प्रहिणु३ धनं च ।
1
भृतकानायुङ्क्ष्व नेतॄंस्तथा । इत्यत्र " क्षिया० " [ ९२ ] इत्यादिना वा श्रुतः ॥
गान्धिकपुंटीचिज्जायतां धाम त३त् । चान्द्रं वेश्मचिदस्तु । इत्यत्र “चितीवार्थे” [ ९३ ] इति वा लुतः ॥
I
प्रतिश्रवणे । शंभौ तथा मे भक्तिरंहति३ । भक्तिस्ते मयि यद्वदर्हति ॥ निगृह्यानुयोगे । तत्प्रवरमित्यात्थ (३) । तद्वेश्माक्षतमात्य । इत्यत्र " प्रतिश्रवण ० " [ ९४ ] इत्यादिना लुतो वा ॥ शार्दूलविक्रीडितं छन्दः ॥
स्रष्टा नु३ शंभुवित्युशन्तो मुनीन्द्रा
ओ३म्स्रष्टारमो३म् (मोम् ) शंभुमित्यस्तुवन्यम् । शीर्णागारं तं नाशृणोर्नाबुधो वा
श्रौषं हि३ प्रावेदं द्युदित्वा स ऊचे ॥ ९३ ॥
99
९३. अथ वाहो अमात्य यं केदारमों स्रष्टारं विधातारं [ओं शंभुं संहर्तारं ? ] प्रतिपद्यामह इत्येवंप्रकारेण मुनीन्द्रा अस्तुवन् । यतः । स्रष्टा नु३ शंभुन्वित्युशन्तः सृष्टिसंहारकारित्वात्केदारोयं ब्रह्मा वा
१ सी बात फ. तत्रास्व'. ५ सी 'लयः <a ogata". "मों अष्टरं.
९
२ सी त्यादेत्या'.
। स . ६ ए श्यान्न: क्रियां.
४ ए प्रेषः । ७ए प्रैष । का.
सी छत । Я°. १० सी रही. ११ सी
३ सी 'चारा.