Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 648
________________ [है. ७.४.१०१.] विंशः सर्गः। आगच्छ भोः कपिलक३ । नेम कपिलक ॥ गुरुबैंकोनन्त्योपि लनृत् । बज दे. ३वदत्त । बिभृहि शिरसि देवद(३)त्त । उत्तिष्ठ क्ल(३)प्तशिख । प्रतिशृणु क्लुप्तशिख । अत्र "दूराद्" [ ९९ ] इत्यादिना वा लुतः ॥ महाविभाषयव प्लुतविकल्पे सिद्ध वाग्रहणं न विकल्पार्थ किं स्वन्त्यस्य प्लुतेन सह गुरोरसमावेशार्थम् । तेन क्ल३प्तशिख३ इति न स्यात् ॥ अनृदिति किम् । साधय कृष्णमि ३त्र । कृसंबन्धिन ऋतो न प्लुतत्वम् ॥ औपचन्दसकम् ॥ 'हे३ देवदत्त चले है३ व्रज यज्ञदत्त गोविन्द हे३ त्वरय माधव है३ त्वरस्व । अन्योन्यमित्यभिदधद्भिरुपेत्य हर्षे- .. णाकारि शिल्पिभिरथायतनद्वयं तत् ॥ ९७ ॥ ९७. स्पष्टम् ॥ हे३ देवदत्त चल। गोविन्द हे३ त्वरय । है३ बज यज्ञदत्त । माधव है। त्वरस्व । इत्यत्र "हेहैप्वेपामेव" [१०० ] इति यत्रतत्रस्थयोर्हे हैशब्दयोरन्त्यः स्वरः प्लुतो वा ॥ वसन्ततिलका ॥ युष्मान्भो अभिवादये भव जयी भो३ एधि जैनश्च भो युष्मानप्यभिवादये सुकृतवान्भूयाः कुमार३ भव । आयुष्मांश्च कुमारपाल चिरमित्याशंसितोत्रार्हते. चैत्यं स्फाटिकपार्थविम्बमकृत स्वर्णेन्द्रनीलैनृपः ॥९८ ॥ ९८. नृपो भैमिः स्फाटिकं स्फटिकमयं पार्श्वविम्वं श्रीपार्श्वनाथप्र १ बी हे दें. २ ए बी ल हे३ . ३ बी व हे३ त्व... ४ सी 'नवभोश्च. ५ ए तोवाहंतश्चेत्यं स्फुटि . १ बी नमः क. २ बी °ख ई. ३ सी 'मित्र. ४ वी हे दे. ५ए °व हे ३ त्व. ६ बी रय । ई.

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674