________________
[है. ७.४.१०१.] विंशः सर्गः।
आगच्छ भोः कपिलक३ । नेम कपिलक ॥ गुरुबैंकोनन्त्योपि लनृत् । बज दे. ३वदत्त । बिभृहि शिरसि देवद(३)त्त । उत्तिष्ठ क्ल(३)प्तशिख । प्रतिशृणु क्लुप्तशिख । अत्र "दूराद्" [ ९९ ] इत्यादिना वा लुतः ॥ महाविभाषयव प्लुतविकल्पे सिद्ध वाग्रहणं न विकल्पार्थ किं स्वन्त्यस्य प्लुतेन सह गुरोरसमावेशार्थम् । तेन क्ल३प्तशिख३ इति न स्यात् ॥ अनृदिति किम् । साधय कृष्णमि ३त्र । कृसंबन्धिन ऋतो न प्लुतत्वम् ॥ औपचन्दसकम् ॥
'हे३ देवदत्त चले है३ व्रज यज्ञदत्त
गोविन्द हे३ त्वरय माधव है३ त्वरस्व । अन्योन्यमित्यभिदधद्भिरुपेत्य हर्षे- ..
णाकारि शिल्पिभिरथायतनद्वयं तत् ॥ ९७ ॥ ९७. स्पष्टम् ॥
हे३ देवदत्त चल। गोविन्द हे३ त्वरय । है३ बज यज्ञदत्त । माधव है। त्वरस्व । इत्यत्र "हेहैप्वेपामेव" [१०० ] इति यत्रतत्रस्थयोर्हे हैशब्दयोरन्त्यः स्वरः प्लुतो वा ॥ वसन्ततिलका ॥ युष्मान्भो अभिवादये भव जयी भो३ एधि जैनश्च भो
युष्मानप्यभिवादये सुकृतवान्भूयाः कुमार३ भव । आयुष्मांश्च कुमारपाल चिरमित्याशंसितोत्रार्हते.
चैत्यं स्फाटिकपार्थविम्बमकृत स्वर्णेन्द्रनीलैनृपः ॥९८ ॥ ९८. नृपो भैमिः स्फाटिकं स्फटिकमयं पार्श्वविम्वं श्रीपार्श्वनाथप्र
१ बी हे दें. २ ए बी ल हे३ . ३ बी व हे३ त्व... ४ सी 'नवभोश्च. ५ ए तोवाहंतश्चेत्यं स्फुटि .
१ बी नमः क. २ बी °ख ई. ३ सी 'मित्र. ४ वी हे दे. ५ए °व हे ३ त्व. ६ बी रय । ई.