SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६३८ ध्याश्रयमहाकान्ये [कुमारपालः] तिमा यत्र तश्चैत्यं प्रासाद स्वर्णेन्द्रनीलैः स्वर्णेन नीलमणिमिश्च कृत्वात्राणहिलपाटकेकृताकारयदित्यर्थः । कीहक्सन् । आर्हतैरईदैवतैराचार्योपाध्यायायैराशंसितो दत्ताशीर्वादः । कथमित्याह । भो आर्हता आचार्या अहं युष्मानभिवादये वन्द इति भैमेरभिवाद आहताः प्रत्यभिवदन्ति । भो३ भैमे त्वं जय्यमार्याघोषणादिप्रकृष्टधर्मवृद्धये जयनशीलो भव । तथा भो भैमे जैनश्चाहतश्चैधि भव । तथा भो उपाध्यायाद्याहता युष्मानप्यहमभिवादय इति भैमेरभिवादेपरेप्याहताः प्रत्यभिवदन्ति हे कुमार३ कुमारपाल त्वं सुकृतवान्धर्मलाभवान्भूयास्तथा हे कुमारपाल त्वं जिनधर्मवृद्धये चिरमायुष्मांश्च भवेति ॥ शार्दूलविक्रीडितम् ॥ मोदख गार्य शिवमस्तुं तवापि वात्स्य३ पुण्यैधि वासि जयतात्तुषजेत्यृषीणाम् । यत्राभिवादमनु वागथ तत्र भूपः । श्रीदेवपत्तनतलेकृत पार्श्वचैत्यम् ॥ ९९ ॥ ९९. अथ तथा भूपो भैमिस्तत्र श्रीदेवपत्तनतले देवपत्तनाख्यपुरस्य तलपदे पार्श्वचैत्यमकृताकारयत् । यत्राभिवादमभिवादये गाग्र्योहं भो इत्याद्यभिवन्दनामनुलक्ष्यीकृत्य ऋषीणां वागाशीर्वचनं वर्तते । तथाहि । हे गार्यामीष्टपूर्त्या मोदख तथा हे वात्स्य३ तवापि शिवमस्तु तथा हे वात्सि वत्सस्यापत्य खि पुण्या पापमलापगेमात्पवित्रैधि भव तथा हे तुषज शूभेद त्वं जयतादिति ॥ १ सी स्तु मत्स्य. २ ए चैत्याम् . १बी तच्चेत्यं. २ बी सी हिल्लपा. ३ सी. °था भैमे जेजे'. ४ ए 'यादई'. ५ सी रपा'. ६ सी दमये. ७ सी वापित्स्स. ८ .सी तवापि हे. ९ सी गतात्प. १० एभे स्वं.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy