________________
(है.७.४.१०२.] विंशः सर्गः।
६३९ युष्मान्भो भभिवादये भव जयी मो३ एघि जैनश्च भोः ॥ गोत्रे । अभिवादये वात्स्योहं भोः शिवमस्तु तवापि वात्स्य३ भमिवादये गार्योहं भो मोदख गार्य ॥ नाम। युष्मानप्यमिवादये सुकृतवान्भूयाः कुमार३ भवायुष्मांश्च कुमारपाल । इत्यत्र "भत्री." [१०] इत्यादिना प्लुतो वा ॥ नीशूप्रवर्जनं किम् । अभिवादये वात्स्यहं भोः पुण्यैधि वासि । भमिवादये तुषजोहं भो जयतात्तषज ॥ वसन्ततिलका ॥
सोमेटपुरी३मकलय३ः सुमता३इ आप३ः
साधा३उ गूर्जरपुरे३ अंगम३ः पृथा३ । तत्र३ अभूवरकुंमारविहारचैत्य
दृष्टयाइ दिक्ष्विति तदाजनि पान्थवार्ता ॥ १० ॥ १००. तदा पार्श्वनाथभवनद्वयविधानकाले दिक्षु पान्थवार्ता पथिकानां मिथो वार्ताजनि । कथमित्याह । हे सुमता३इ सुमते त्वं सोमेट्पुरी३म् देवपत्तनमकलये ३ अज्ञासीरपश्य इत्यर्थस्तथा हे साधा३उ साधो त्वं सोमेदपुरी३मापं३: अगमस्तथा हे सुमता३॥ त्वं तथा हे साधा३उ त्वं च पृथा३३ पृथौ विस्तीर्णे गूर्जरपुरे३ अणहिलपाटके चागम३स्तथा तत्र सोमेट्पुरीगूर्जरपुरयोर्वरकुमारविहारचैत्यदृष्ट्या३३ वरे अद्भुते कुमारविहारौ कुमारविहाराख्ये ये चैत्ये पार्श्वनाथप्रासादौ तयोर्या दृष्टिस्तदर्थं त्वमभूः संपन्नो वरकुमारविहारचैत्ये देवं दृष्टवानित्यर्थ इति । एतेनैतयोः कुमारविहा१ए अपग'. २ ए "कुलामा'. १सी वात्स्य अ. २५ बी दयो गा. ३ बी स्त्रीसूद्र. ४ सी हं मो पु. ५एय३ आशा. ६ बी धा३ सा. ७ बी आग'. सी • . सी पृथो वि. ९सी हिलपा. १० बी यर्थः। ए..