Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
६२७
है. ७.४.८१.] विंशः सर्गः।
८५. अहो अमात्या मदाये मदीय आयपदे ये द्रम्मादीनां लक्षाः स्युस्ते द्वन्द्वं द्वाभ्यां द्वाभ्यां लक्षाभ्यां हीना न्यूनाः सन्तु । अथ वा मदाये याः कोट्यो भवन्ति ता द्वाभ्यां द्वाभ्यां कोटिभ्यां निम्ना हीना(नाः) सन्तु । तु परमसूनोः परासोवित्तं भवद्भिर्न ग्राह्यम् । एतद्वन्द्वं रहस्यं भवद्भयो निर्दिशामो वदामः ।। शालिनी ।। ये द्वन्द्वमत्राचतुरंत एव द्वन्द्वं विभिन्ना मृतवित्तलुब्धाः। द्वन्द्वं प्रयुते य उ यज्ञपात्राण्यन्यः समस्तेन तदसि शामि॥८६॥
८६. उ हे अमात्या अत्र भुव्याचतुर्थ्यः “ शरदादेः " [७. ३. ९२ ] इत्यति आचतुरं ये द्वन्द्वं मैथुनाय द्वौ द्वौ भवन्ति माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । मृतवित्तलुब्धा मृतद्रव्याभिलापुका नरास्त एव पशव एव द्वन्द्वं विभिन्ना द्वैराश्येन पृथग्भूताः । एके मृतवित्तलुब्धा मृतद्रव्यग्रहणस्य निन्द्यतमकार्यस्य करणेन निर्विवेकत्वाच्छृङ्गपुच्छपरिभ्रष्टा नृरूपाः पशवोपरे तु शृङ्गपुच्छादिमन्त इत्यर्थः । अन्यो मृतवित्तलुब्धेभ्योपरः पुनस्तेन तुल्यो यो याज्ञिको द्वन्द्वं यज्ञपात्राणि प्रयुङ्क्ते यज्ञक्रियासु द्वे द्वे यज्ञपात्रे व्यापारयतीत्यर्थः । मृतवित्तानभिलाषी तु पुण्यपात्रत्वाच्छाध्यतमत्वाच याज्ञिकतुल्यः स्यादित्यर्थः । तत्तस्माद्धेतोरस्म्यहं शास्मि मृतवित्तं भवद्भिर्न ग्राह्यमित्यादिशामि ॥
द्वन्द्वं हीनाः। इति "द्वन्द्वं वा" [२] इति वा निपात्यम् । पक्षे । द्वाभ्यों द्वाभ्यां निम्नाः॥
१ सी शपत्रा. २ एण्यन्य स.
१सी भ्यां ल'. २५ भ्यां को'. ३ एमः ॥ ये, ४ सी रहं. ५ सी भ्यां रभिम्ना । र.

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674