Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 642
________________ [ है० ७.४,९०. ] विंशः सर्गः । ६३१ बेत्स्यदः । अत्र “संमति ० " [ ८९ ] इत्यादिना द्विरुतिस्तत्र पूर्वोक्तौ स्वरेध्व न्त्यः स्वर (रः) लुतो वा ॥ मन्दाक्रान्ता ॥ दस्यो३ दस्यो हतक हतक३ पाप पापाङ्ग कूज ३ अङ्गोत्कूजानुभवसि फलं त्वं खयं वेश्म यासि ३ । देवं खण्डालयमकलयः सोपरेद्युः खसं प्र त्येवं प्रोचे प्रणिधिकथिते शीर्णकेदारहर्म्ये ॥ ९० ॥ ९०. अपरेद्युः शीर्णं भग्नं यत्केदारस्य शंभोर्हम्थं तस्मिन्प्रणिधिकथिते केदार हर्म्यं भग्नमस्तीति चरैः कथिते सतीत्यर्थः । स भैमिः खसं खसाः केदारसमीपदेशस्थाः क्षत्रियैभेदाः खसानां राजाप्यभेदात्खसस्तं खसराजं प्रत्येवं तर्जनाप्रकारेण प्रोचे । तथा हि । हे दस्यो३दस्य यांत्रिकादिष्वकस्माद्वाटेः पातकत्वेन चौरात एव रे पाप पापात एव च रे हतक हतक ३ निन्द्यतम । अङ्गशब्दः संबोधने । हे खस कूजाव्यक्तं शब्दं कुरु तथाङ्ग हे खसोत्कूज प्राबल्ये - नाव्यक्तं शब्दं कुरु । केनाप्यनिगृहीतत्वेनानिशं चौर्यादिपापकर्मणोपाजितप्रभूतविभूतिदर्पेण व्यक्तान्कलकलारावान्कुर्वित्यर्थः । परमेतत्कुंकर्मणः फलमनुभवसि त्वं "सत्सामीप्ये सद्वद्वा” [ ५. ४. १ ] इति भवियति वर्तमाना | अधुनैव त्वां निग्रहीष्यामीत्यर्थः । तथा हे खस विनयादिधर्माचार भ्रष्टत्वात्स्वयं वेश्म गृहं यासि ३ आश्रयसि । देवं केदार खण्डो विशीर्ण आलयः प्रासादो यस्य तं तथाकलयोधारयः १ सी 'लय: कलयेऽसो.. १ सी 'ष्वत्य स्व. २ सी 'रेघुशीर्ण भ'. ३ सी यदा:. ४ सी या कुकार्मण फ सृका ं. • सी भ्रष्टास्वयं. ५ सी 'त्वे चौ', ६ सी शब्द सं. ७ सी

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674