________________
[ है० ७.४,९०. ]
विंशः सर्गः ।
६३१
बेत्स्यदः । अत्र “संमति ० " [ ८९ ] इत्यादिना द्विरुतिस्तत्र पूर्वोक्तौ स्वरेध्व
न्त्यः स्वर (रः) लुतो वा ॥ मन्दाक्रान्ता ॥
दस्यो३ दस्यो हतक हतक३ पाप पापाङ्ग कूज ३ अङ्गोत्कूजानुभवसि फलं त्वं खयं वेश्म यासि ३ । देवं खण्डालयमकलयः सोपरेद्युः खसं प्र
त्येवं प्रोचे प्रणिधिकथिते शीर्णकेदारहर्म्ये ॥ ९० ॥
९०. अपरेद्युः शीर्णं भग्नं यत्केदारस्य शंभोर्हम्थं तस्मिन्प्रणिधिकथिते केदार हर्म्यं भग्नमस्तीति चरैः कथिते सतीत्यर्थः । स भैमिः खसं खसाः केदारसमीपदेशस्थाः क्षत्रियैभेदाः खसानां राजाप्यभेदात्खसस्तं खसराजं प्रत्येवं तर्जनाप्रकारेण प्रोचे । तथा हि । हे दस्यो३दस्य यांत्रिकादिष्वकस्माद्वाटेः पातकत्वेन चौरात एव रे पाप पापात एव च रे हतक हतक ३ निन्द्यतम । अङ्गशब्दः संबोधने । हे खस कूजाव्यक्तं शब्दं कुरु तथाङ्ग हे खसोत्कूज प्राबल्ये - नाव्यक्तं शब्दं कुरु । केनाप्यनिगृहीतत्वेनानिशं चौर्यादिपापकर्मणोपाजितप्रभूतविभूतिदर्पेण व्यक्तान्कलकलारावान्कुर्वित्यर्थः । परमेतत्कुंकर्मणः फलमनुभवसि त्वं "सत्सामीप्ये सद्वद्वा” [ ५. ४. १ ] इति भवियति वर्तमाना | अधुनैव त्वां निग्रहीष्यामीत्यर्थः । तथा हे खस विनयादिधर्माचार भ्रष्टत्वात्स्वयं वेश्म गृहं यासि ३ आश्रयसि । देवं केदार खण्डो विशीर्ण आलयः प्रासादो यस्य तं तथाकलयोधारयः
१ सी 'लय: कलयेऽसो..
१ सी 'ष्वत्य स्व. २ सी 'रेघुशीर्ण भ'.
३ सी यदा:. ४ सी या
कुकार्मण फ
सृका ं. • सी भ्रष्टास्वयं.
५ सी 'त्वे चौ', ६ सी शब्द सं. ७ सी