________________
ब्याश्रयमहाकाव्ये
[ कुमारपाल:
राजनाजन्नृधव नृधवास्येकवीरः पृथिव्यां
न्यायिन्यायिन्बुध बुध जहि प्राग्नयं दुर्नियुक्त । सौजः [सौजः] खल खल कले वेत्स्यदो दुष्ट दुष्ट
क्षुद्र क्षुद्रेत्यजनि जनतावाद उच्चैस्तदानीम् ॥ ८९ ॥ ८९. तदानीमपुत्रमृतवित्तत्यागकाल उच्चैरुत्कृष्टो जनतावादो लोकोक्तिरजनि । कथमित्याह । हे राजन राजन् हे नृधर्व नृधव नराणां भर्तः कुमारपालासि त्वं पृथिव्यामेकवीरः । केनाप्यकृतपूर्वस्यापुत्रमृतवित्तत्यागस्य करणानिरुपमो दयावीरो दानवीरश्वेत्यर्थ इति । तथा हे न्यायिन्यायिन्यायवन्मन्य हे बुध बुध पण्डितंमन्य दुर्नियुक्त दुष्टस्यापुत्रमृतवित्तस्य ग्रहणेन दुष्टाधिकारिन्दुष्टामात्य प्राग्नयमपुत्रवित्तप्रहणरूपां प्राक्तनी नीति जहि त्यजेति । तथा रे [सौजः] सौजो बलिष्ठ तथा सर्वकषत्वाद्रे खल खल तथा रे दुष्ट दुष्टापुत्रमृतस्तापहारादिदोषयुक्त तथा लोकानां महाकष्टे पातुकत्वेन रे क्षुद्र क्षुद्र कले कलिकालाद एतद्पुत्रमृतवित्तत्यागलक्षणं त्वदीयसौजस्त्वादीनां निपूदनं राज्ञः सन्न्यायाचरितं वेत्सीति च ॥
संमैतिः कार्येष्वाभिमत्यं पूजनं वा तत्र । राजत्राजन्नृधव नृधवास्येकवीरः पृथिव्याम् । असूयायाम् । न्यायिन्यायिन्बुध बुध जहि प्राग्नयं दुर्नियुक्त ॥ कोपे। सौजः सौजः खल खल कले वेत्स्यदः॥कुत्सने। क्षुद क्षुद्र दुष्ट र्दुष्ट कले
१ सी युक्तं । सौ. २ सी क्षुद्रे'.
१ए व न. २ ए त्यागेस्य. ३ ए णानिरु. ४ सीत्यर्थः । त'. ५ ए कारन्दु. ६ सील त°. ७ ए हादि'. ८ सी कालद. ९ए "निसूद. १० एमति का. ११ सी जन्नृ. १२ सी °ध ब. ११ ए 'निं । को. १४ एट काले.