________________
[है.७.४.८८.] विंशः सर्गः।
६२९ काल(लि)ककालिकाम् । अत्र "न वा गुणः" [६] इस्यादिना द्विरुक्तिः । वत्र चादौ स्यादेः प्ठप सा च रित् । रिस्करणं प्रतिषिद्धस्य पुंधद्धावस्यः रितीति विधानार्थम् । तेनात्र कोपान्त्यत्वात्पुंवद्भावप्रतिषेधेपि "रिति" [ ३. २. ५८ ] इति पुंवद्रावः ॥ वाग्रहणात्पक्षे जातीयरपि । सजातीय ॥ वसन्ततिलका ॥
इत्यादिशक्षि(रिक्ष)तिपतिः स यथा प्रियप्रि
येण व्यधुः सुखसुखेन तथा ह्यमात्याः । त्यागी प्रियेण परिपर्यसुतः सुखेन
दाताथ वा परि बलेः क इति ब्रुवाणाः ॥ ८८ ॥
८८. स क्षितिपतिभैमिर्यथा प्रियप्रियेणाक्लेशेनेति पूर्वोक्तरीत्या मृतवित्ताग्रहणविषयमात्यानादिशत् । तथा हि तथैवामात्याः सुखसुखेनाक्लेशेन नृपादेशं व्यधुः । कीदृशाः सन्तः । भैमेरौदार्यातिशयरजितत्वेन ब्रुवाणाः । किमित्याह । असुतः परिपर्यसंख्यस्याप्यपुत्रमृतद्रव्यस्यैवं लीलयैव मोक्षणादमुं भैमि विना प्रियेण सुखेन त्यागी दाता कोथ वा बलेः परि बलिं विना सुखेन को दाता भैमिबली मुक्त्वात्र न कोपि त्यागीत्यर्थ इति ॥
प्रियप्रियेण प्रियेण । सुखसुखेन सुखेन । इत्यत्र "प्रिय." [ ८७] इत्यादिना वा द्विरुक्तिस्तत्र चादौ स्यादेः प्लुप् ॥
परिपर्यसुतः । परि बलेर्दाता । इत्यत्र " वाक्यस्य०" [८८] इत्यादिना वा द्विरुतिः॥
१सी प्रिये. २ सीरिकलेक.
१ सी° सो च. २ सी परि'.. . ३ ए ति भैमि. ४ ए मुखा.. ५ सीन दाता को मैं. ६ए 'त्र प्रिय ई.