________________
६३२
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
केदारप्रसाद विशीर्णं न समाचरय इत्यर्थः । अस्यापि फलमनुभवसीति ॥
तदेवं चौर्याद्यन्यायकारित्वाद्विशीर्णस्य केदार (प्रा) सादस्य साराया अकर्तृत्वाच्च केदारसमीपदेशस्थं खसराजं संतर्ज्यात्मानं निन्दन्विशीर्णकेदारप्रासादोद्धारायामात्यमाह ॥
सद्मन्यासे खण्डालये देव आस्ते
प्रायश्चित्तं देवोपदिश्यांक्रियां च ।
तच्चाचर्यासं तद्विशेषं च राजे
त्यन्तर्थ्यात्वाचे वाग्भटामात्यमेवम् ॥ ९१ ॥
I
९१. राजा वाग्भटामात्यं भग्नकेदारप्रासादोद्धारायैवं वक्ष्यमाणरीत्योचे । किं कृत्वा । भक्त्यतिशयादन्तश्चित्ते ध्यात्वा । किमित्याह । अहं सद्मन्यासे तिष्ठामि । देव: केदारः खण्डालये विशीर्णप्रासद आस्ते | तस्माद्धे देव केदार तद्विषयकृतैवंविधाविन योत्थमहापापविशुम प्रायश्चित्तं विशोधि तपश्चरणं क्रियां च स्वर्णदानादिकं कार्य चोपदिश्यात् । आदिशेस्त (त) तश्च तच्च प्रायश्चित्तं च तद्विशेषं च प्रायश्चित्तविशेषं स्वर्णदानादिकं चाहमाचर्यासमनुष्ठेयासमिति । वैश्वदेवी छन्दः ॥ यदूचे तदाह ॥
कारूंश्व प्रहिणु३ धनं च भृतकानायुङ्क्ष्व नेतॄंस्तथा
चान्द्रं वेश्म चिदस्तु गान्धिकपुटीचिजायतां धाम ते३त् ।
४ सी तत्
२ सी 'स्य सरा. ३ सी 'अक्षतत्वा'. ४ सी संत्य - ५ सी 'मात्ममेवं म ं. ६ सी 'सादमाचर्यास'. ७ ए ंश्याम् । आ.
१ सी क्रियायां .
१ एरस्य.
ज्यात्मा. ८ सी है । को
२ ए राज्येत्य'. ३ ए 'स्तु गन्धि'.