Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
६३२
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
केदारप्रसाद विशीर्णं न समाचरय इत्यर्थः । अस्यापि फलमनुभवसीति ॥
तदेवं चौर्याद्यन्यायकारित्वाद्विशीर्णस्य केदार (प्रा) सादस्य साराया अकर्तृत्वाच्च केदारसमीपदेशस्थं खसराजं संतर्ज्यात्मानं निन्दन्विशीर्णकेदारप्रासादोद्धारायामात्यमाह ॥
सद्मन्यासे खण्डालये देव आस्ते
प्रायश्चित्तं देवोपदिश्यांक्रियां च ।
तच्चाचर्यासं तद्विशेषं च राजे
त्यन्तर्थ्यात्वाचे वाग्भटामात्यमेवम् ॥ ९१ ॥
I
९१. राजा वाग्भटामात्यं भग्नकेदारप्रासादोद्धारायैवं वक्ष्यमाणरीत्योचे । किं कृत्वा । भक्त्यतिशयादन्तश्चित्ते ध्यात्वा । किमित्याह । अहं सद्मन्यासे तिष्ठामि । देव: केदारः खण्डालये विशीर्णप्रासद आस्ते | तस्माद्धे देव केदार तद्विषयकृतैवंविधाविन योत्थमहापापविशुम प्रायश्चित्तं विशोधि तपश्चरणं क्रियां च स्वर्णदानादिकं कार्य चोपदिश्यात् । आदिशेस्त (त) तश्च तच्च प्रायश्चित्तं च तद्विशेषं च प्रायश्चित्तविशेषं स्वर्णदानादिकं चाहमाचर्यासमनुष्ठेयासमिति । वैश्वदेवी छन्दः ॥ यदूचे तदाह ॥
कारूंश्व प्रहिणु३ धनं च भृतकानायुङ्क्ष्व नेतॄंस्तथा
चान्द्रं वेश्म चिदस्तु गान्धिकपुटीचिजायतां धाम ते३त् ।
४ सी तत्
२ सी 'स्य सरा. ३ सी 'अक्षतत्वा'. ४ सी संत्य - ५ सी 'मात्ममेवं म ं. ६ सी 'सादमाचर्यास'. ७ ए ंश्याम् । आ.
१ सी क्रियायां .
१ एरस्य.
ज्यात्मा. ८ सी है । को
२ ए राज्येत्य'. ३ ए 'स्तु गन्धि'.

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674