Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[है.७.४.८८.] विंशः सर्गः।
६२९ काल(लि)ककालिकाम् । अत्र "न वा गुणः" [६] इस्यादिना द्विरुक्तिः । वत्र चादौ स्यादेः प्ठप सा च रित् । रिस्करणं प्रतिषिद्धस्य पुंधद्धावस्यः रितीति विधानार्थम् । तेनात्र कोपान्त्यत्वात्पुंवद्भावप्रतिषेधेपि "रिति" [ ३. २. ५८ ] इति पुंवद्रावः ॥ वाग्रहणात्पक्षे जातीयरपि । सजातीय ॥ वसन्ततिलका ॥
इत्यादिशक्षि(रिक्ष)तिपतिः स यथा प्रियप्रि
येण व्यधुः सुखसुखेन तथा ह्यमात्याः । त्यागी प्रियेण परिपर्यसुतः सुखेन
दाताथ वा परि बलेः क इति ब्रुवाणाः ॥ ८८ ॥
८८. स क्षितिपतिभैमिर्यथा प्रियप्रियेणाक्लेशेनेति पूर्वोक्तरीत्या मृतवित्ताग्रहणविषयमात्यानादिशत् । तथा हि तथैवामात्याः सुखसुखेनाक्लेशेन नृपादेशं व्यधुः । कीदृशाः सन्तः । भैमेरौदार्यातिशयरजितत्वेन ब्रुवाणाः । किमित्याह । असुतः परिपर्यसंख्यस्याप्यपुत्रमृतद्रव्यस्यैवं लीलयैव मोक्षणादमुं भैमि विना प्रियेण सुखेन त्यागी दाता कोथ वा बलेः परि बलिं विना सुखेन को दाता भैमिबली मुक्त्वात्र न कोपि त्यागीत्यर्थ इति ॥
प्रियप्रियेण प्रियेण । सुखसुखेन सुखेन । इत्यत्र "प्रिय." [ ८७] इत्यादिना वा द्विरुक्तिस्तत्र चादौ स्यादेः प्लुप् ॥
परिपर्यसुतः । परि बलेर्दाता । इत्यत्र " वाक्यस्य०" [८८] इत्यादिना वा द्विरुतिः॥
१सी प्रिये. २ सीरिकलेक.
१ सी° सो च. २ सी परि'.. . ३ ए ति भैमि. ४ ए मुखा.. ५ सीन दाता को मैं. ६ए 'त्र प्रिय ई.

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674