________________
६२०,
व्याश्रयमहाकाव्ये
[कुमारपालः
गौर्जम्बूस्तस्या अपत्यं चतुष्पाद्य एयत्रि [६. १.८३] जाम्बवेयो बाभ्रव्यश्च ऋषी बलविद्वत्त्वादिना तैर्निभस्तुल्यः। किं कृत्वा ययौ । मातुरागतो मातृको यः स्नेहः स एव संततं प्रवाहित्वानदी तां विलढ्यावगणय्येत्यर्थः। ग्था कश्चिनंदी मार्गसिन्धुं विलक्ष्य शबरजम्बां देशे भवम् “उवर्णात्" [ ६. ३. ३९] ईतीकणि शावरंजम्बुकं ग्रामं याति ॥ उपजाति(तिः)।
अब्धौ दौष्कोध(ध्व)न्यधानुष्कसार्पि
को यद्वद्वाकस्मिकं याति नाशम् । शाकृत्क्येपोशाश्वतिक्यङ्गयष्टि
स्तद्वतिक तां धारयिष्याम्यनाथा ॥ ७६ ॥ . ७६. यद्वद्या दौको दो| तरन्नरोब्धेर्दोभ्या तरीतुमशक्यत्वादब्धावाकस्मिकमकस्माद्भवं नाशं याति विनश्यति । यथा वाधानुष्को न धनुःप्रहरणो यः सापिष्कः सपिप्पण्यः स धनुःप्रहरणाभावात्सर्पिःसद्भावाच सर्पिलुण्टनाय निःशङ्कं चौरपातेनाध्वन्याकस्मिकं नाशं याति तद्वत् । तथा शात्की शकृता विष्ठया संसृष्टैषा प्रत्यक्षाङ्गयष्टिरांकस्मिकं नाशं याति । यतोशाश्वतिक्यशाश्वती तस्मात्तां विनश्वरीमनयष्टिमनाथा पतिपुत्ररहिता सत्यहं किं धारयिष्यामि नैवेत्यर्थः ॥
१ सी धौ दोको'. २ ए दौष्वोध'. ३ ए पिषो य. ४ ए पाश्वाश्वतिकि. ५ ए दकिं ता धा. ६ सी त्कि ता धा.
१ ए गौजम्बू. २ बी म्बू तस्या'. ३ सी स्याप. ४ ए सी नदी मा'. ५ सीर्णादिकण् इ. ६ ए इक. ७ ए रजाम्बु. ८ ए था दोष्वो दो'. ९ बी दौष्कौ दोभ्या तरी . सी दौा त'. १० ए रोब्धदोभ्या ततरी . ११ सी यः सपिं . . १२ बी पिष्क स. १३ ए सर्पिलुण्ट. सी
त्सर्पिस. १४ बी पिलुण्ट'. १५ सी लुटना. १६ सी कृतिकी श. १७ ए सृष्टा प्र. १८ बी कश्मिकं. १९ बी शास्ववी.