________________
[ हैं. ७.४.७२.] विंशः सर्गः। 'विशे । अत्र "विंशतेस्तेर्डिति" [६७ ] इति तेल्छ ।
दक्ष । दाक्षि ॥ चूडा । चौडि । बाह्नादित्वादिञ् ॥ इवर्ण । सांकृत्य । गर्गादित्वाद्यञ् ॥ दुली । दौलेय । “द्विस्वरादनद्याः" [ ६. १.७१] इत्येयण् । अत्र "भवर्णवर्णस्य" [ ६८ ] ईत्यवर्णेवर्णयोर्लुक् ॥
कामण्डलेयः । देवीविवक्षायां "न्यायूङः" [ ६. १. ७० ] इत्येयण् । गविं तु "चतुष्पादयः" [६. १. ८३] इत्येयञ् । जाम्बेय । इत्यत्र "अकदू." [६९ ] इत्यादिनोवर्णस्य लुक् ॥ अकद्रूपाण्डोरिति किम् । कावेया । शुभ्रा. दित्वादेयण [६. १. ७३]। पाण्डवेय ॥
बाभ्रव्य । इत्यत्र “अस्वयंभुवो" [ ७० ] इत्यवू । अम्वयंभुव इति किम् । स्वायंभुवम् ॥
ऋवर्ण । मातृक ॥ उ[*वर्ण । शाबरजम्बुकम् ॥ दोस्। दौकः ॥ इस् । सापिष्कः ॥ उस् । धानुष्क । त् । शाकृषकी । अत्र "ऋवर्ण."[७१ ] इत्या. दिनेकस्येतो लुछ ॥ शश्वदकस्मात्प्रतिषेधः किम् । शाश्वतिकी । “वांकाले. भ्यः" [ ६. ३. ८० ] इताकण् । आकस्मिकम् । अध्यात्मादित्वादि. कम् [ ६. ३.७८ ] शालिनी ॥ अर्थ नृपो पुत्रमृतस्य गृह्णात्यर्थेपि नास्थेत्ययि गच्छ गच्छ । मा जल्प मा जल्प तवेति जल्पनत्यगे स्वमुल्लम्बयितुं प्रवृत्ता ॥७७॥
१ ए °यितुं प्रवृत्ता । की.
१ ए विश अं. २ बी सी स्टेडिति'. ३९ ति स्तेनु'. सी तिनु'. ४ ए °चूड । चौ. ५ एणयोलुक्. ६ सी इवण'. ७ ए सी वि च. ८ वी सी द्रयः एएय'. ९एम् । शु. १० ए वी । शु. ११ सी "वेयः । बा. १२ सी भ्रव । ६. १३ ए त्र स्व. १४ बी अश्वयं . १५ एस् । दोवः । इ. १६ एपिष्टः । उ. सी 'पिक । उ. १७ ए 'नुष्य । त्. १८ सी कृत्तिकी । अ. १९ ए शास्वति'.
* बी पुस्तके ९३ तमपघटीकास्थधनुचिहपर्यन्तं पत्राणि न सन्ति.
-
-
-
-
-