________________
६२२
व्याश्रयमहाकाव्ये
[कुमारपाल:
-
-
७७. तदा सा स्त्री अगे वृक्षे स्वमुल्लम्बयितुं प्रवृत्ता । कीहक्सती। जल्पन्ती । किमित्याह । अपुत्रः सन्यो मृतस्तस्यार्थ नृपो गृहातीति हेतोरर्थेपि धनेपि विषये नास्था न ममाशास्ति । तस्मादयि हे महापुरुष मद्धेतुका तवापि काप्यापन्मा स्म भूदिति त्वं गच्छ गच्छ । तथा कोपि श्रोष्यतीति मा जल्प मा जल्पेति ॥
गच्छ गच्छ । मा जल्प मा जल्प । इत्यत्र "असकृत्संभ्रमे" [२] इति पदस्य वाक्यस्य च द्विरुक्तिः ॥ उपजाति(तिः)॥
आच्छिन्द्राच्छिन्द्धीत्याच्छिदत्पांशमसाः
शोचं शोचं तामित्यवोचच्च भूपः। राजायं तेथें न ग्रहीता ग्रहीता
स्तोकं स्तोकं श्रद्धीयतां मद्वचोपि ॥ ७८ ॥ ७८. स्पष्टम् । किं तु पाशं गलबन्धनवस्त्रमाच्छिन्द्ध्याच्छिन्द्धीत्याच्छिदत् । भृशं वलात्कारेणोद्दालितवान् । शोचं शोचमभीक्ष्णं स्वं निदि(न्दि)त्वेत्यर्थः । अयमत्रत्यो राजा । अथ चायं प्रत्यक्षो मल्लक्षणो राजेत्यपि राज्ञा व्यजितम् । न ग्रहीता ग्रहीताविच्छेदेन सदा न ग्रहीध्यति ॥ वैश्वदेवी छन्दः॥ कुरुते कुरुतेतमां दयां यन्नृपतिर्मोक्ष्यति तत्परामुवित्तम् । स्थेयाः पतिपुत्रयोः प्रदातुं पयमः पुत्रि घटं घटं हि नित्यम् ॥७९॥
७९. यद्यस्मान्नृपतिरत्रत्यो राजा सकलपृथ्व्याममार्याघोषणाकारिवायां [कुरुते] कुरुतेतमां भृशमभीक्ष्णमविच्छेदेन वात्यन्तं कुरुते । १ए 'त्पाशोम'. २ सी पि । पेशं. ३ ए पुत्र . १५ वि ना. २ए मनाशा. ३ सी मास्थास्ति'. ४ एका का तवापि क्याप्या. ५५ कोप्य ओ. ६सी बी। कु. .एलादयां.