________________
(है. ७.४.६७.]
विंशः सर्गः। बाह्यः । अत्र "प्रायोव्ययस्य" [ ६५ ] इति लुक् ॥ प्रायोग्रहणं प्रयोगानुसरणार्थम् । तेनेह न स्यात् । अपार्थक्यः ॥ पदस्येत्येव । अनहंयुः ॥
आह्नम् । अत्र "अनीन."[६६ ] इत्यादिनाह्वोतो लुक् ॥ अनीना[द]टीति किम् । द्यहीनः । “रात्र्यह" [ ६. १. ११० ] इत्यादिनेनः ॥ यह । “द्वि. गोरबोट्" [७. ३. ९९] इत्यत् ॥ अति(टि!)। अन्वहमित्यादिप्रत्युदाहरणं स्वयं ज्ञेयम् ॥ उपजातिः॥ विशेष वर्षेस्य पिता विपन्नः शुक्काद्रवेय्येष सुतोपि दष्टः । सांकृत्यदौलेयसदाक्षिचौडिकामण्डलेयः प्रतिबोधितोपि ॥७४॥
७४. स्पष्टः । किं तु शुक्काद्रवेय्या शोकसर्पिण्या सुतोपि दष्टोतिशोकातुरोभूदित्यर्थः । सांकृत्यादयो मुनयः ॥ इन्द्रवत्रा ।। ययावभाग्यैर्मम पाण्डवेयजाम्बयबाभ्रव्यनिभोथ घाम । स्वायम्भुवं शाबरर्जम्बुकं नु स मातृकस्नेहनदी विलक्य ।। ७५ ॥
७५. अथ शुक्काद्रवेयीदशनानन्तरं ममाभाग्यैरपुण्यैः स पुत्रः स्वायंभुवं स्वयंभुव इदं धाम ब्रह्मलोकं स्वर्ग ययौ । कीदृक् । पण्डोरपत्यानि शुभ्रादित्वादेयणि [ ६.१.७३ ] पाण्डवेयाः पञ्च पाण्डवास्तथा जम्बूवर्णा
१ सी शुष्कागतोव्येष. २ सी दाक्षचौ'. ३ ए क्षिवोडि'.. ४ सी °पि सः ।। स्प. ५ ए धामः । स्वा'. ६सी जम्बूकं. ७ए तृकः खे.
१ सी वाह्य । अ. २ सी पाधिक्य । ५. ३ सी तो। अ. ४ सी हीन । रा. ५ बी नेन । द्य. सी 'नेम । द्य. ६ सी रनहो'. ७. बी जाति ॥ वि. सी जाति । विशे'. ८ एतिः । वंशे'. ९ सी 'द्रव्येय्या'. १० सी पिण्य मु. ११ ए वज्राः । य. १२ ए ग्यैः स. १३ सी पुण्यै पुत्र खा. १४ सी वर्णयौ'.