________________
६१८
व्याश्रयमहाकाव्ये
{कुमारपाल:
कालाप । कौथुम । तैतलजाललाङ्गलाः । शैखण्ड । शैलाल। साब्रह्मचारः । पैठसर्प । सौकरसद्म । सौपर्व । इत्यत्र "कलापि०" [६२] इत्यादिना लुक् ॥
आश्मः । अनाश्मनः। अत्र "वाश्मनो विकारे" [६३] इति लुक् ॥ इन्द्रवज्रा ॥
स चार्मकोशस्थगितास्यबाह्योतिशीवसंकोच इहानहंयुः। गुरोरपार्थक्य इवांहिमूलादाह्र निनाय यहवद् व्यहीनः ७३
७३. यथा व्यहीनो द्वाभ्यामहोभ्यामधीष्टो भूतो वा व्यहं द्वयोरहोः समाहारं नयति तथा स मत्पुत्र ऑर्ह "श्वादिभ्यो" [६.२.२६] इत्यर्जि अह्नां समूहं निनायात्यवाहयत् । कीडक्सन् । चार्मश्चर्मणो विकारो यः कोशः प्रत्याकारस्तेन स्थगितो योसिस्तद्वदबाह्योबहिर्भूतो गुरुहृदयमध्यस्थः । कुत ईदृगित्याह । यतो गुरोर्मातापित्रादेः पूज्यस्यांहिमूलादपार्थक्य इवापृथग्भूत इव । ईगपि कुत इत्याह । यत इह गुरोरहिमूले शुनोयं शौवो यः संकोचः शीतादिना संकुचनं तमतिक्रान्तो विनीततमत्वेन नतसंलीनाङ्गत्वादतिसंकुचित इत्यर्थः । ईदृशोपि कुत इत्याह । यतोनहंयुर्विद्याद्यवलेपरहितः । विनयोत्कर्षण गुरूनावर्जयन्प्रभूतानि दिनानि दिनद्वयवत्सुखेनातिचक्रामेत्यर्थः ॥
चार्मकोश । शौवसंकोचः । अत्र " चर्म० " [६४] इत्यादिनान्यस्वरादेखें ।
१५ रोपा.
१ ए जलाला.. २ सी गल शैला'. ३ ए खण्डः । शैं. ४ ए महाभ्या'. ५ बी सी हं स्वादि. ६ सी "नि आह्नां. ७ ए शुनेयं. ८ सी यं शोवाय सं. ९ए नि निदन . १० सी कोच । .