Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[है० ० ७.४.७५. ]
विंशः सर्गः ।
६२३
तत्तस्मात्परासुवित्तं मृतस्य द्रव्यं मोक्ष्यति । तस्माद्धे पुत्रि पयसो जलस्य प्रत्येकं घटं घटमेकैकं घंटं हि स्फुटं नित्यं परलोकगतयो: पतिपुत्रयोस्तर्पणाय प्रदातुं स्थेयाः । द्रव्यापहारशङ्कां मुक्त्वैतयोः परेतकार्याणि कर्तुं तिष्ठेत्यर्थः ॥
भृशे । आच्छिन्द्ध्याच्छिन्द्वी त्याच्छिदत् ॥ अभीक्ष्ण्य (क्ष्ण्ये ?) । शोचं शोचमवोचत् ॥ अविच्छेदे । न ग्रहीता ग्रहीता । इत्यत्र “भृश०” [ ७३] इत्यादिना द्विरुक्तिः ॥ भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायाद्भृशादियोगे द्विर्वचनं स्यात् । यथा स्तोकं स्तोकं श्रद्धीयताम् । प्राक्तमबादेरिति किम् । कुरुते कुरुते तमाम् । अत्र तमबादेराति - शयिकात्पूर्वमेव द्विर्वचनं पश्चात्तमबादिरन्यथा ह्यनियमः स्यात् ॥
पतिपुत्रयोः पयसो घटं घटं प्रदातुम् । अत्र “नाना० " [ ७३ ] इत्यादिना द्विरुक्तिः ॥ औपच्छन्दसकम् ॥
कुर्वत्यनिशं नमो नमस्त्वं ज्येष्ठं ज्येष्ठमनु प्रसादयर्षीन् । कतरा कतरा त्वदीशमून्वोर्विपदेवं जनवाचि मा स्म रोदीः ॥ ८० ॥
30
८०.
हे पुत्र्यनिशं सदा नमो नमोधिकं नमस्कारं कुर्वती सती त्वमृषीञ् ज्येष्ठं ज्येष्ठमनु प्रसादय ज्येष्ठानुक्रमेण मुनीन्संतोषय द्रव्यापहारशैङ्कां मुक्त्वा सदा गुरुसेवादिधर्मकृत्यानि कुर्वित्यर्थः । तथा त्वदीशसून्वोस्त्वत्पतिपुत्रयोः कतरा कतरा विपत् । आधिविपद्व्याधिव्या (वि)
१ सी 'स्य घटं प्रत्येकमैकं घ. अभी.
“शयका'•
" शङ्का मु.
२ सीटं स्फुटं हि नि .
४ ए भीक्ष्ण। शो'. ५ सीता । ३.
८ सी क्तिः । कु. ९ सी मो. १२ सी वोखदीशपु .
३ सी च्छन्दत् ।
६ सीत् । तथा.
७ ए.
सी वी व ११ सी
१०

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674