________________
६२४
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
पदोर्मध्ये का मृत्यु हेतुर्विपदभूदित्यर्थः । एवंप्रकारेण जनतावाचि लोकस्य प्रश्नवाक्ये सतिं तयोर्विपैस्म (स्म) रणेन मॉ स्म रोदी: ॥ कतमा कतमानयोर्विभूतिः कतमन्निद्भुतमीश्वरत्वमस्ति । कतमत्कतमत्प्रकाशमेवं न खलु प्रक्ष्यति पुत्रि राजेना त्वाम् ||८१ ॥
।
८१. स्पष्टम् । किं त्वनयोस्त्वत्पतिपुत्रयोः कतमा कतमा विभूति - रग्निं किं रत्नसंबन्धकृतोत स्वर्णरूपादिसंवन्धकृत होस्विदुभयसंवन्धकुंतेत्यर्थः । निद्भुतं गुनं निधांनीकृतमित्यर्थः । ईश्वरत्वमैर्श्वर्यं विभूतिरित्यर्थः । राजना राजपुरुषः ॥
नमो नमः । ज्येष्ठं ज्येष्टमनु प्रसादयर्थीत् । इत्यत्र " आधिक्य ० " [ ७५ ] इत्यादिना द्विरुक्तिः ॥
त्वदीयसून्वोः कतरा कतरा विपत् । कतमा कतमानयोर्विभूतिः । अत्र “डतर०” [ ७६ ] इत्यादिना द्विरुतिः ॥ स्रीग्रहणं किम् । अनयोः कतमदीश्वरस्वम् ॥ केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । अनयोः कतमत्कतमदीश्वरत्वम् ॥
प्रथमं प्रथमं पुत्रि मा स्म भुक्थाः पूर्वं पूर्वं भोजयेर्गुरूंस्त्वम् । अनुपोपश्वमायुरभ्यतीयाः प्रप्रशमं संसंश्रयत्य (न्त्य) खण्डम् ॥ ८२ ॥
८२. हे पुत्रि प्रथमं प्रथमं गुरुभ्यः पूर्वतरं त्वं मा स्म भुक्थाः किंतु पूर्वं पूर्वं स्वस्नात्पूर्वतरं गुरून्भोजये राजोपद्रवाभावेन प्रभूतं २ ए 'जयो. ३ सी गुरूत्व'.
१३
१ एत्व.
१ सी 'डोमध्ये.
५ एन्ति के र'. ९ सी धानी'. १३ सीतं त्वं ध.
२ ए "जनिता". ३ सी पश्मर'.
७ सी कृत्येत्य. ११ सी धिक इ.
६ ए 'होश्विदु'. १० एवयं वि..
४ सी 'मा रो. ८ ए "निधन". १२ सी गुरु: पूर्व मा.