________________
[ है० ७.४.७७. ]
६२५ स्वपनं गुरुभोजनादिना धर्मकार्येण सफलयेरित्यर्थः । तथा नास्त्युपोप - वो राजादिकृतो धनापहारादिरुपद्रवो यत्र तद्यथा स्यादेवमखण्डं वृक्षादावुल्लम्बनादिनापमृत्योरकरणेन परिपूर्ण निष्कलङ्कं वायुरभ्यतीया गमयेः । कीदृक्सती । प्र [ प्र ]शममुपशान्ति शोकोपशमेनेन्द्रियविजयेन च मनः समाधिमित्यर्थः । संसंश्रयन्ती ॥ औपच्छन्दसकापरान्तिका ॥
।
विंशः सर्गः
1
उपर्युपर्यार्तिमिमामथोच्चैः स इत्युदुद्बोध्य तरूनधोधः । चिकीर्षुरध्यध्युपकारमार्तमार्तं च पाता स्वगृहाञ्जगाम ॥ ८३ ॥
90
८३. अथ राजा तरूनधोधो वृक्षाणामासन्नः सन्स्वगृहान्स्वसौधं जगाम । गृहा (हा :) पुंसि च भूयेवेति गृहस्य पुंस्त्वम् । किं कृत्वा । आर्तिमुपर्युपरि धनापहारशङ्कोत्थस्य दुःखस्यासन्नामिमां स्त्रियमित्युक्तरीत्योच्चैरंत्यन्तमुदुद्वोर्ध्य संबोध्य सुस्थीकृत्येत्यर्थः । यतः । कीदृक् । आर्तमार्तं दुःखितं दुःखितं पाता दुःखेभ्यो रक्षिता । तथामोर्त (थार्त ? )मध्यभ्युपकारेंमुपकारस्यासन्नं चिकीर्षुश्चौ (चो) पचिकीर्षुरित्यर्थः ॥ उपजोतिः ॥
93
5.४
पुरे पुरे स्वस्य हठापहृत्यासुतोसुतो दुःस्य इति स्मरन्सः ।
अथ प्रजा (जां) नन्दयितै के एकाममात्यमेकैकमिति न्यदिशत् ८४
५ ए 'त्वातमु". ९ सी कृत्वेत्य'. १३ सी रा.
७९
१ ए र्यातिऽपमृत्योमि मेमेथो. २ ए पकृत्या ३ सी 'कमेकमामात्यमै कै.
१ एस्त्युप'.
४ सी 'काजाति । उँ
२ए "शमिने". ६ सी यगिमि. १० ए र्थः । की'. १४.
३ सी सं ७ ए 'रत्यंमु'. ११ एखतपा".
८ सी ध्य सु. १२ ए "मार्त्तम',
१५ सी जाति । पु