________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
८४. स्पष्टम् । किं तु स्वस्य द्रव्यस्य । असुतोसुतो निष्पुत्रो निपुत्रः । स राजा । एक एकां सर्वामित्यर्थः । प्रजां नन्दयितासुतद्रव्यस्य हठापहृतेर्निर्वारणेच्छयाह्लादयिता सन्नेकै कममात्यमिति वक्ष्यमा - णरीत्या न्यदिक्षत् ॥
६२६
पूर्व पूर्व भोजये गुरून् । प्रथमं प्रथमं मा स्म भुक्थाः । अत्र “पूर्व०” [ ७७ ] इत्यादिना द्विरुक्तिः ॥
प्रप्रशमम् । अनुपोपप्लवम् । संसंश्रयन्ती । उदुद्बोध्य । इत्यत्र “प्रोप०" [ ७८ ] इत्यादिना द्विरुक्तिः ॥
तरूनंधोध(धः) । अध्यध्युपकारम् । उपर्युपर्यार्तिम् । अत्र “सामीप्येधोभ्युपरि ” [ ७९ ] इति द्विरुक्तिः ॥
I
क्रियया वीप्सायाम् । आर्तमार्त पाता ॥ गुणेन । असुतोसुतो दुःस्थः ॥ द्रम्येण । पुरे पुरेसुतः । भन्त्र “वीप्सायाम्” [ ८०
] इति द्विरुक्तिः ॥
एकैकम् । अत्र “लुप् च० " [१] इत्यादिना द्विरुक्तस्यैकस्यादौ य एकस्तत्सक (स्क?) स्यादेः लुप् ॥ एक ऐकाम् । अत्र विरामस्य विवक्षितत्वापुंवद्भावे सति संधिकायं न स्यात् ॥ उपेन्द्रवज्रा ॥
द्वन्द्वं हीनाः सन्तु लक्षा मदाये द्वाभ्यां द्वाभ्यां कोटयो वाथ निम्नाः ।
ग्राह्यं वित्तं न त्वसूनोः परासोरेतद्वन्द्वं निर्दिशामो भवद्भयः ॥८५॥
१ एतं द्वन्द्वं.
१ सी स्पष्टः । किं. २ सी तो नि'. ५ सी कमामा'. ६ ए 'गुरू'. धोवः । अ ९ ए वोध्यप विविक्षि.. १३ ए ंन्द्रका । ३.
१०
३ ए
७ ए प्रशप्र एरेसु.
१२
पुत्र : '. सी प्रश. ११ सी एकम् " .
४ ए प्रजा न.
८ ए नव
१२ ए