Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 618
________________ [है.५४.३४) विशः सर्गः। स परिव्रढयन्परिवढिष्ठं सद्रढिमम्रदिमानमत्र भूपम् । विभवप्रथिमापहारशङ्कां क्रशयन्भूयिष्ठादभूय[य]त्स्वम् ॥६०।। ६०. स मत्पतिः स्खं धनं भूयिष्टादतिवहोरपि स्वात्सकाशादभूययदनेकवणिज्यैर्बहूचक्रे । यतो विभवप्रथिमापहारशङ्कां क्रशयन्शीकुर्वन् । मुञ्चन्नित्यर्थः । एतदपि कुत इत्याह । यतोत्र देशे नृपं परिवढयन्वास्तव्यीभवनेन प्रभूकुर्वन् । किंभूतम् । सद्रढिमम्रदिमानं द्रढिना प्रजारक्षासामर्थेन म्रदिना च निर्लोभत्वोत्थेन सदयहृदयत्वेन सहितमत एव परिवढिष्ठमुत्कृष्टप्रभुम् ॥ औपच्छन्दसकम् ॥ बहयन्वधर्म वसु भावयंश्च स्थवयन्विलासान्सुखभूम्नि मनः । कुधियां दविष्ठो विपदां दवीयान् स निनाय भूयः समयं यवीयान् ॥ ६१ ॥ ६१. यवीयानतियुवा स मत्पतिर्भूयःसमयमतिबहुकालं निनायातिचक्राम । कीदृक्सन् । कुधियां मूर्खाणां कुत्सितानां बुद्धीनां वा दविष्ठोतिदूरोत एव विपदों दवीयानतिदूरोत एव स्वधर्म वहयन्बहूकुर्वस्तथा वसु द्रव्यं भावयंश्च बहूकुर्वश्च । तथा विलासा शृङ्गारचेष्टाविशेषान्यवयन्नुपचितीकुर्वन् । यथावसरं धर्मार्थकामान्सेवमान इत्यर्थः । अत एव च सुखभूग्नि सुखबाहुल्ये मनः ॥ केकिरवं छन्दः ॥ १ बी मित्रहिमा. २ ए प्रतिमा. बी प्रथमा .. ३ सी ययि'. . .१ सी ढिमा प्र. २ सी रिवृद्धमु.. ३ बी क ॥ . ४ ए दां पद'. ५५.सी. कुर्वस्त...६ बीन्सनु... ७. ए मानासेव'. . ८ सीखवा'. ९बील्येन म.

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674