Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ है. ७.४.६१.] विंशः सर्गः । सौपर्वयुक्सौकरस शिष्यशैलालशैखण्डजितस्तुतोष । साब्रह्मचारोस्य जनो गुणेनाश्मोपि द्रवेत्कीदृगनाश्मनो यः॥७२॥
७२. अस्य मत्पुत्रस्य सब्रह्मचारिणामयं साब्रह्मचारो जनः सहाध्यायिलोको गुणेन महाविद्वत्तादिना तुतोष । किंभूतस्य । सुपर्वणोपत्यं सौपर्वस्तेन युजो युक्ता ये सौकरसद्मशिष्यशैलालशैखण्डजितः । सूकरसद्मापत्यस्य च्छात्रश्च शिलालिशिखण्डिनोरपत्ये च तान्वैदिकद्विजाजयति यस्तस्य । यद्वा किमत्र चित्रं यदस्य गुणेन साब्रह्मचारो जनस्तुतोष । यतो गुणेन कृत्वाश्मोप्यश्मविकारवदतिकठिनहृदयः खलादिरपीत्यर्थः । द्रवेदाहृदयी स्याद्यस्त्वनाश्मनो नाश्मविकारतुल्यः स्नेहाईचित्तः सजनमित्रादिः स कीहक्सनितरां द्रुत एचेत्यर्थः ।।
औक्षान् । इत्यत्र “उक्ष्णो लुक्" [५६] इत्यन्त्यस्वरादेर्लुक् ॥ ब्राह्म । इत्यत्र “ब्रह्मणः" [५७ ] इति लुक् ॥ ब्राह्मी । इत्यत्र "जातो" [५८ ] इति लुक् ॥ पूर्वेण सिद्धे जातावनपत्य एवेति नियमाथं वचनम् । तेनोत्तरसूत्रेणापत्ये लुग्न। ब्रह्मणोपत्यानि ब्राह्मणान् ॥
सो(सौ)षाम । इत्यत्र "अवर्मणो नो(मनो)पत्ये" [५९] इति लुक् । अवर्मण इति किम् । चाक्रवर्मणः ॥ हैतनामः हैतनामनः । अत्र “हितनाम्नो वा" [ ६० ] इति वा लुक् ।
मैधावः । अत्र "नोपदस्य" [६१ ] इत्यादिना लुक् ॥ अपद इति किम् । मेधाविरूप्यम् ॥
१ए°ष । सत्र. २ ए नाश्वानो. सी नास्सनेय ॥ अ.
१बी स्य ब्र. २ बी रिण्याम'. ३ सी द्वादः कि. ४ सी यी साध्यस्त्वनारमना ना. ५ बी त्रादि स. ६ए दिः की. सीक। अवर्मण इति कि.८ एत्य इति लुक्. ९बी सी धाव । अ.

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674