Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 620
________________ [ है ० ७.४.३४.] विंशः सर्गः । ६०९ ६४. अहं पुत्रं न हि नैवाभ्यदूर्रयम् । सदा स्वसमीपस्थमकार्ष - मित्यर्थः । कीदृक्सती । क्षेपिष्टमतिक्षिप्रं यथा स्यादेवं शिशुं स्थूलयामि स्थूलं करोमि । तथा युवयामि युवानं करोमि । इत्येवंप्रकारेणाहसिता स्नेहातिरेकादह्रस्वीकृता विपुलीकृताशयवृत्तिर्मनोरथो यया सा । तथा प्रकृष्टा पयस्विनी पयसिष्टा तस्या भावः पयसिष्ठत्वम् । क्षेपिम्णा क्षिप्रतयोपनतं स्वयं ढौकितं सन्नीरोगत्व पुष्टिकृत्त्वा दिना शोभनं पयसिष्ठत्वं यस्याः सा । अतिस्नेहात्स्वयं प्रस्तुतं प्रचुरचारुस्तनेत्यर्थः E : । स्वागता ॥ सुतं करिष्ठं करयन्त्यवर्धयं करीयसी स्वं पयसी [यसी] स्वयम् । पतिं वसिष्ठं वसयन्त्यहं कदा प्यानाययं न ह्यपराः पयीयसीः ॥ ६५ ॥ 93 १४ ६५. अहं सुतं स्तन्यपानादिनावर्धयम् । कीदृशी । कर्ता जनको स्त्यस्याः कर्तृमती प्रकृष्टा कर्तृमती करीयसी । प्रशस्य पितृवंशेत्यर्थः यद्वा । प्रकृष्टा कर्त्री जनयित्री करीयसी । तथा प्रकृष्टं कर्तृमन्तं करिष्ठं प्रशस्यजनक वन्तं स्वमात्मीयं सुतं करयन्ती कर्तुमन्तं विद्यमानप्रशस्यजनकमाचक्षाणा । यद्वा । प्रकृष्टं कर्तारमव्यक्तालापरिङ्खणादिबोले १६ १ एसी स्व. १ ए रम्. ५ सी 'रेण ह . ९ सी 'ष्टिकत्त्वा". १२८ रुभूलेत्य. करी • २ बी 'एमितिक्षिप्रं य स्या. ३ सी शुं कं. ६सी पिप्र. ७ बी सी पनंतं. ८ १० बी प्रस्थत'. सी प्र ं वस. ११ १३ ए 'कोस्तस्था क. सी को तस्याः. १५ सी कत्री क. १६ ए रिवणा". १७ बी लकौचि. 23 ४ए स्थूलं. सी सनीरो . तथस्तु . १४ सी ती

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674