Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 622
________________ [है.-७. ४. ३८.] विंशः सर्गः। नोज्ञास्ताः । केषां कृते । वसवयत्पययजनानां वसवयन्तः पययन्तश्च वसुमतीः पयस्विनीश्चाचक्षाणा ये जनास्तेषाम् । गवाक्षादिभिर्महर्द्धिकाः सुपयःपूर्णाश्च प्रपाः क सन्तीत्युपभोगेच्छया वदतां लोकानां निमित्तमित्यर्थः । कुत एवं वितर्क इत्याह । यतः स्नेहेन मां पयसैयन्पयस्विनी कुर्वस्तथा वैसवीयसो महेभ्यस्य पुत्रश्च भवन् । श्रयामि । श्रेष्ठे । श्रेयसि । इत्यत्र "प्रशस्थस्य श्रः" [३४] इति अंः ॥ ज्ययामि । ज्येष्ठे । अत्र "वृद्धस्य च ज्यः" [३५] इति ज्यः ॥ प्रशस्वस्य तु ज्यादेशोदाहरणं स्वयं ज्ञेयम् ॥ ज्यायसि । इति "ज्यायान्" [३६] इति निपात्यम् ॥ साधयिता । साधिष्ठ । साधीयः । नेदयति । नेदिष्टः(छ) । नेदीयांसः । अत्र "बाढ" [३०] इत्यादिना साधनेदौ ॥ प्रिय । प्रेम । प्रापयन् । प्रेष्ठः । प्रेयान् । स्थिरै । अस्थेमाम् । स्थापयन् । स्थेष्ठ । स्येयः ॥ स्फिर ॥ स्फापर्यन् । स्फेष्ट । स्फेयः॥ उरु । वरिम । वरयेत् । वरिष्ठ । वरीयसीम् ॥ गुरु । गरिमा । गरयेत् । गरिष्ठः । गरीयान् ॥ बहल । बंहिम । बंहयेत् । बहिष्ट । बंहीयः ॥ तृप्र । त्रपिमाणम् । त्रपयन्ती । पि. ठम् । पीयान् ॥ दीर्घ । द्राधिमायाम् । दापयेत् । दाघिष्ठ । द्राधीयः ॥ वृद्ध । वर्षिग्णा । वर्षयितुम् । वर्षिष्ठ । वर्षीयान् ॥ वृन्दारक । वृन्दिमसु । वृन्दयन् । १६ १ए सय'. २ सी न्तश्च. ३ बी सी 'यश्विनी. ४ एन मा प. ५ सी ससन्प. ६ ए सी वसीय. ७ बी भ्यश्च पु. ८ सी त्रस्य भ'. ९ बी 'स्य श्रः. १० ए बी श्रः ॥ जाया. ११ ए बी पिष्टः । सा. १२ बी 'न् । स्पष्टः । प्रे. १३ बी स्थिरः । अं. १४ ए सी स्थेष्टः -। स्थे. १५ सी 'न् । स्पष्टः । स्फे. १६ ए रिम 1 ग. १७ ए बंहीए. १८ सी °घिटः । दा. १० बी सी रकः । १.

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674